________________
( १८४) ॥१७७ ॥ वर्तमाना-भविष्यन्त्याश्च ज्ज ज्जा वा॥ वर्तमानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने ज्ज ज्जा इत्येतावादेशो वा भवतः॥
વર્તમાના, ભવિષ્યન્તી અને વિધિ વિગેરે અર્થમાં વિધાન કરાતો જે પ્રત્યય તેમને ઠેકાણે અને શા એવા આદેશ વિકલ્પ થાય છે. (બીજા सोडाना भते मी सर्व विमतिमाने ५१ ज मने जा याय ७.) पक्षे यथाप्राप्तम् ॥ वतमाना । हसेज । हसेजा । पढेज । पडेजा । सुज । सुणेज्जा ॥ पक्षे । हसइ । पढछ । सुणइ ॥ भविष्यम्ती। पढेज । पढेजा। पक्षे । पढिहिइ । विध्यादिषु । हसेज्ज । हसिजा । हसतु । हसेद्वा इस्य. र्थः । पक्षे । हसउ ॥ एवं सर्वत्र । यथा तृतीयत्रये । भइवाएज्जा । भाइ वायावेज्जा । न समणुजाणामि । न समणुजाणेज्जा वा ॥ अन्ये स्वन्यासामपीच्छन्ति । होज्ज । भवति । भवेत् । भवतु । अभवत् । भभूत् ।ब. भूव । भूयात् । भविता । भविष्यति । अभविष्यवेत्यर्थः ॥
॥१७८ ॥ मध्ये च स्वरान्ताद्वा । स्वरान्ताद्धातोः प्रकृतिप्रत्यययोर्मध्ये चकारात्मत्ययानां च स्थाने ज्ज ज्जा इत्येतौ वा भवतः वर्तमानाभतिष्यन्त्योर्विघ्यादिषु च ॥
સ્વરાન્ત ધાતુથી વર્તમાના, ભવિષ્યન્તી અને વિધ્યાદિ અર્થમાં થયેલ પ્રલય પર છતાં મળે અને પ્રત્યયને ઠેકાણે અને ક્યા વિકપે થાય છે. वर्तमाना । होज्जइ । होच्नाइ । होज्ज । होजा । पक्षे । होइ । एवं होज्जसि । होज्जासि । होज्ज । होज्जा । होसि । इत्यादि ॥ भविष्यन्ती।