________________
( १८३ )
વિધિ, નિમન્ત્રણ વિગેરે અર્થેામાં થતા ત્રીજા પુરૂષના એક વચનને બદલે ૩, ખીજા પુ॰ એ॰ બદલે સુ, અને ૧ લા પુ॰ એ॰ તે ખલે સુ था. इस साहससु तुमं । हसामु अहं ॥ पेच्छउ | पेच्छसु । पेच्छामु || दकारोच्चारेण भाषान्तरार्थम् ॥
}
॥ १७४ ॥ सोहिर्वा ॥
पूर्वसूत्रविहितस्य सोः स्थाने हिरादेशो वा भवति ॥
१७3 सूत्र प्रभाणे थता सुनो हि विये थाय छे देहि देसु ॥ ॥ १७९ ॥ अत इज्जस्विज्जहीज्जे-लुको वा ॥ अकारात्पस्य सोः इज्जसु इज्जहि इज्जे इत्येते लुकू च आदेशा वा भवन्ति ॥
अमरथी ५२ सुने इज्जसु, इज्जहि मने इज्जे मेवात्र महेश मने ये वमते सोय३थी महेश विम्ध्ये थाय छे. हसेजसु । हसेज्जहि । ह सेज्बे । इस । पक्षे । हससु ॥ अत इति किम् । होसु | ठाहि ॥
॥ १७६ ॥ बहुषु न्तु ह मो ॥
विध्यादिषूत्पन्नानां बहुष्वर्थेषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने यथासंख्यं न्तु ह मो इत्येते आदेशा भवन्ति ॥
વિધિ વિગેરે અર્થમાં થતા પુરૂષખેાધક અહુવચન પ્રત્યયાને ઠેકાણે न्तु, ह, मने मो थे। महेश थाय छे. न्तु । हसन्तु । हसन्तु हसेयुवी ॥ ह। इसह । हसत । इसेत वा ॥ मो । हसामो 1 हसाम । हसेम वा ॥ एवं तुवरन्तु । तुवरह । तुवरामो ॥