________________
( १८२ )
वगेरेने पहले ] सोच्छं, गच्छं, रोच्छं, वेच्छं दच्छं, मोच्छं, वाच्छं, छेच्छं भेच्छं भोच्छं मेवा हश महेश अनुमे थाय छे सोच्छं । श्रोष्यामि || गच्छं । गमिव्यमि ॥ संगच्छं । संगस्ये ॥ रोच्छं । रोदिव्यामि ॥ विद ज्ञाने । वेच्छं । वेदिष्यामि ॥ दच्छं | द्रक्ष्यामि || मोच्छं | मोक्ष्यामि । वोच्छं । वक्ष्यामि ॥ छेच्छं | छेत्स्यामि ॥ भैच्छं भेत्स्यामि ॥ भोच्छं । भोक्ष्ये ॥
॥ १७२ ॥ सोच्छादय इजादिषु हिलुक् च वा ॥
श्रादीनां स्थाने इजादिषु भविष्यदादेशेषु यथासंख्यं सोच्छादयो भवन्ति । ते एवादेशा अन्त्यस्वराद्यवयववर्जा इत्यर्थः । हिलुक् च वा भवति ॥
ક્ષુ વિગેરે ધાતુઓને ઠેકાણે જ્ઞાતિ ભવિષ્યદાદેશ પર છતાં સાચ્છ વિગેરે દશ આદેશ અનુક્રમે થાય છે અને ફ્રિના વિકલ્પે લાપ થાય છે. સો च्छिइ । पक्षे । सोच्छिहि । एवं सोच्छिन्ति । सोच्छिहिन्ति । सोच्छिसि । सोच्छिहिसिं'। सोच्छित्था । सोच्छिहित्था । सोच्छिह । सोच्छिहिह । सोच्छिमि । सोच्छिहिमि । सोच्छिस्सामि । सोच्छिहामि । सोच्छिस्सं । सो. छं । सोच्छिमो । सोच्छिहिमो । सोच्छिस्लामो । सोच्छिहामो । सोच्छि• हिस्सा । सोच्छिहिथा । एवं मुमयोरपि ॥ गच्छिइ । गच्छहि । गच्छन्ति । गच्छिहिन्ति । गच्छिसि । गच्छिहिसि । गच्छित्था । गच्छिहित्था । गच्छइ । गच्छहि । गच्छिमि । गच्छहिमि । गच्छिस्सामि । गच्छिहामि । गच्छिहसं । गच्छं । गच्छिमो । गच्छिहिमो । गच्छिस्सामो । गच्छिहामो । गच्छिहिस्सा । गच्छिहित्था । एवं मुमयोरपि ॥ एवं रुदादीनामप्युदाहार्यम् ॥
1
1
॥ १७३ ॥ दुसुमु विध्यादिष्वेकतस्मिंस्त्रयाणाम् ॥ विध्यादिष्वर्थेषूत्पन्नानामेकत्वेर्थे वर्तमानानां त्रयाणामपि त्रिकाणां स्थाने यथासंख्ये दु सु मु इत्येते आदेशा भवन्ति ॥