________________
( १८१ ) ॥ १६९ ॥ मेः स्सं ॥
धातोः परो भविष्यति काले म्यादेशस्य स्थाने स्सं वा प्रयोक्तव्यः ॥
ધાતુથી પર ભવિષ્યત કાલમાં ફ્રિ એવા આદેશને સું એવે આદેશ थाय छे. होस् । हसिस्सं । कित्तइस्सं । पक्षे । होहिमि होस्सामि । होहामि त्तिहिमि ||
॥ १७० ॥ कृ-दो हं ॥
करोतेर्ददातेश्व परो भविष्यति विहितस्य म्यादेशस्य स्थाने हं वा प्रयोक्तव्यः ॥
कृ भने दा ( ० उ ले ) था विधान वैसा भविष्यत्यासभां मि मेवा आहेशने हे हं येवो महेश विध्ये थाय छे. काहं । दाहं । करिष्यामि दास्यामीत्यर्थः ॥ पक्षे । काहिमि । दाहिमि । इत्यादि ॥ ॥ १७१ ॥ श्रु-गमि रुदि-विदि-दृशि-मुचि-वचि-छिदि-भिदि-भुजां सोच्छं गच्छं रोच्छं वेच्छं दच्छं मोच्छं वोच्छं छेच्छं भेच्छं भोच्छं ॥
श्रादीनां धातूनां भविष्यद्विहितम्यन्तानां स्थाने सोच्छमित्या : दयो निपात्यन्ते ॥
भविष्यत्सना प्रत्यय मि नेमाने भन्ते छे वा श्रु, गर्म, रुद् विद्, श, मुच्, बच्, छिदू भने भूज्ने महसे [ श्रध्यामि गमिष्यामि