________________
॥ १६६ ॥ भविष्यति हिरादिः॥ भविष्यदर्थे विहिते प्रत्यये परे तस्यैवादिहिः प्रयोक्तव्यः ।।
ભવિષ્યકાલમાં વિધાન કરેલ પ્રત્યય પર છતાં તેનેજ પ્રારંભે હિ मागम थाय छे. होहिइ । भविष्यति भविता वेत्यर्थः ॥ एवं होहिन्ति । होहिसि । होहित्था । हंसिहिइ । काहि ॥
॥ १६७ ॥ मि-मो-मु-मे स्सा हा न वा ॥ भविष्यत्यर्थे मिमोमुमेषु तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा हा इत्येतो वा प्रयोक्तव्यौ । हेरपवादौ ।।
ભવિષ્યકાલમાં તૃતીયત્રય (ગુ. વ્યા. પ્ર. ૧ લે પુરૂષ) ના આદેશ मे मि, मो, मु भने म ते ५२ छतi त सादृशानin ५.२मे स्सा भने हा ॥ मागम पिपे थाय छे. पक्षे हिरपि ॥ होस्सामि होहामि । होस्लामो होहामो। होस्सामु होहामु । होस्साम होहाम ॥ पक्षे । होहिमि । होहिमो । होहिमु । होहिम ॥ कचित्तु हा न भवति । हसिस्सामो । हसिहिमो ॥
॥१६८॥ मो-मु-मानां हिस्सा हित्था ॥ धातोः परौ भविष्यति काले मोमुमानां स्थाने हिस्सा हित्था इत्येतो वा प्रयोक्तव्यौ ॥
ધાતુથી પર ભવિષ્યકાલમાં આવેલા મો, ગુ, અને મને ઠેકાણે हिस्सा भने हित्था माहेश वि. थाय छ. होहिस्सा । होहित्या । हसि हिस्सा । हसिहत्या । पक्षे । होहिमो । होस्सामो होहामो । इत्यादि ।