________________
(२७९) मात् स्वरान्तादेवायं विधिः । कासी । काही । काहीअ । अकार्षीत् । अ. करोत् । चकार वेत्यर्थः । एवं ठासी । ठाही । ठाही ॥ आर्षे । देविन्दो इणमम्बवी इत्यादी सिद्धावस्थाश्रयणात् हस्तन्या: प्रयोगः ॥
॥१६३ ॥ व्यञ्जनादीः ॥ व्यञ्जनान्ताद्धातोः परस्य भूतार्थस्याधतन्यादिप्रत्ययस्य ईअ इत्यादेशो भवति ॥
વ્યંજનાન્ત ધાતુથી વિધાન કરેલા ભૂતાર્થ (અધતની વિગેરે) પ્રત્યयने ये ईअ मेवो महेश थाय छे. हुवीअ । अभूत् । अभवत् । बमु वेत्यर्थः ॥ एवं अज्छीअ । आसिष्ट । आस्त आसांचक वा ॥ गेण्ही !.. अग्रहीत् । अगृण्हात् । जग्राह वा॥
॥१६४ ॥ तेनास्तेरास्यहेसी ॥ अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह आसि अहसि इत्यादेशौ भवतः ॥
भूतार्थ प्रत्ययन साये अस् ( २ ) ने आरे भासि भने अहेसि से। माहेश याय छे. आसि सो तुम अहं वा । जे आसि । ये आसमित्यर्थः । एवं अहेसि ॥
॥१६५ ॥ ज्जात्सप्तम्या इवा ॥ सप्तम्यादेशात् ज्जात्पर इर्वा प्रयोक्तव्यः॥
यात् विगैरे सभी ( मिति ) नो महेश रेज तथा ५२ इ. विये याय. भवत् । होजइ । होज ॥