________________
(१७४) एषोस्मीत्यर्थः गयम्हो । गयम्ह । मुकास्स्याग्रहणादप्रयोग एव तस्येत्यवसा. यते । पक्षे अस्थि अभ्हे । अस्थि अम्हो ॥ ननु च सिद्धावस्थायां पक्ष्मश्म
न स्म हां म्हः (२.७४) इत्यनेन म्हादेशे म्हो इति सिध्यति । सत्यम् किं तु विभक्तिविधौ प्रायः साध्यमानावस्थाङ्गीक्रियेत । अन्यथा कच्छेण । ‘वच्छेसु । सब्वे । जे । ते के इत्याद्यर्थं सूत्राय नारम्भणायानि स्युः ॥
॥१४८ ॥ अत्थिस्त्यादिना॥ अस्तेः स्थाने त्यादिभिः सह अत्थि इत्यादेशो भवति ॥ ____ अतू धातुने या प्रत्ययोनी साथे अस्थि मेवो माहेश याय छे. अथि सो । अस्थि ते । अस्थि तुर्म । अस्थि तुम्हे । भत्थि अहं । माथि अम्हे ॥
॥ १४९ ॥णेरदेदावावे ॥ णेः स्थाने अत् एत् आव आवे एते चत्वार आदेशा भवति ।।
णि प्रत्ययते ४ अ, ए, आव अने आवे मे॥ यार माहेश याय छ दरिसइ । कारेइ । करावद । कराह ॥ हासेइ । हसावेइ हसावेइ ॥ उवसामेइ । उबसमावइ । उवसमावेइ ॥ बहुलाधिकारात् कचिदेनास्ति । जाणावेइ ॥ क्वचिद् आवे नास्ति । पाएइ । भावेइ ॥
॥ १५० ॥ गुर्वादेरविर्वा । गुर्वादेणे स्थाने अपि इत्यादेशो वा भवति ॥
ળિથી પૂર્વ સ્વર ગુરૂ હેય તે ળિને ઠેકાણે રવિ આદેશ વિકલ્પ याय छे. शोषितम् । सोसविरं। सोसि ॥ तोषितम्। तोसविरं । तोसि॥