________________
भने म मे। माहेश याय छे. हसामो । हसामु । हसाम । तुवरामो । तुवरामु । तुवराम ॥
॥१४५ ॥ अत एवैच् से ॥ त्यादेः स्थाने यो एच से इत्येतावादेशावुक्तौ तावकारान्तादेव भवतो नान्यस्मात् ॥ _____३.१३९ सूत्र प्रभारी ने 3.१४० सूत्र प्रभारी रे एचू मने से આદેશ થાય છે તે સકારથી પર એકવચનને પ્રત્યય આવ્યો હોય તે જ थाय छे. (अन्यथा यता नयी). हसए । हससे ॥ तुवरए । तुवरसे ॥ क रए । करसे ॥ अत इति किम् । ठाइ । ठासि ॥ वआइ। वसुआसि होइ । होसि । एवकारोकारान्ताद् एचू से एव भवत इति विपरीतावधारगनिषेधार्थः । तेनाकारान्ताद् इच सि इत्येतावपि सिद्धौ ॥ हसइ । ह. हससि ॥ वेवइ । वेवसि ॥
॥ १४६॥ सिनास्तेः सिः॥ 'सिना द्वितीयत्रिकादेशेन सह अस्तेः सिरादे सो भवति ॥
बीजा ५३५ना मे क्यनने प र सि तनी साये अस् (g) धातु से सि माहेश थाय छ. निहुरो जसि ॥ सिनेति किम् । से. आदेशे सति अथि तुम ॥
॥१३७ ॥ पि-मो-मैमिह-म्हो म्हा वा ॥ अस्तेर्धातोः स्थाने मि मोम इत्यादेशैः सह यथासंख्यं म्हि म्हो म्ह इत्यादेशा वा भवन्ति । . भस् धातुना स्थान मि माहेशनी साथ म्हि, मोनी साये म्हो भो म मशिनी साये म्ह मेवा माहेश विक्ष्ये थाय छे. एस म्हि ।
.
.'