________________
(१७२) ॥१४२ ॥ बहुष्पाद्यस्य न्ति न्ते इरे ॥ . त्यादीनां परस्मैपदात्मनेपदानामायत्रयसंबन्धिनो बहुषु वर्त. मानस्य वचनस्य स्थाने न्ति न्ते इरे इत्यादेशा भवन्ति ॥ - त्या प्रत्ययोना प्रथमत्रयना पड वयनने ( अन्ति विरेने) न्ति, न्ते सने हरे थे। माहेश याय छे. हसन्ति । वेवन्ति । हलिजन्ति । रमिजन्ति । गजन्ते खे मेहा ॥ बीहन्ते रक्खसाणं. च ॥ उप्पजन्ते. कइ. हिअय सायरे कव रयणाई ॥ दोनिवि न पहप्पिरे बाहू । न प्रभवत इ. त्यर्थः ॥ विच्छोहरे । विक्षुभ्यन्तीत्यर्थः ॥ कचिद् इरे एकत्वेपि । सूपइरे ग.म चिक्खल्लो । शुष्यतीत्यर्थः ॥
॥१४३ ॥ मध्यमस्येत्था हचौ त्यादीनां परस्मैपदात्मनेपदानां मध्यमस्य त्रयस्य बहुषु वर्तमानस्य स्थाने इत्था हच् इत्येतावादेशौ भवतः ॥
त्यादि विमतियाना मी पु३१ना मवयनने आणे इत्था भने हचू (ह) सेवा महेश थाय छे. हसित्था । हसह । वेवित्था । वेवह ॥ बाहुल कादित्थान्यत्रापि । यद्यत्ते. रोचते । जं जं ते रोइत्था । हच इति च कारः इह-हचोर्हस्य (१.२६८) इत्यत्र विशेषणार्थः ॥
॥१४४ ॥ तृतीयस्य मो-मु-माः ॥ त्यादीनां परस्मैपदात्मनेपदानां तृतीयस्य त्रयस्य संबन्धिनो बहुषुः वर्तमानस्य वचनस्य स्थाने मोमु म इत्येते आदेशा भवन्ति ॥
स्यादि प्रत्याना तृतीययन पहुंचयन ( मस् (कोरे) ने मा, सु