________________
( १७१ )
॥ १३९ ॥ त्यादीनामाद्यत्रयस्याद्यस्येचेचौ ॥ त्यादीनां विभक्तीनां परस्मैपदानामात्मनेपदानां च संबन्धिनः प्रथमत्रयस्य यदाद्यं वचनं तस्य स्थाने इच् एच् इत्येतावादेशौ भवतः ॥
त्यादि ( परस्मैपद भने आत्मनेपद गमे ते ) विलस्तीना प्रथम त्रय - ( गुन्नराती व्याम्२यु प्रमाणे त्रीले ५३ष ) ना मेऽवयनने इच् (इ), भ्भने एच (ए) थाय छे. हसइ | हसर । वेवइ । वेवए । चकारौ इचेचः [ ४. ३१० ) इत्यत्र विशेषणार्थौ ॥
॥ १४० ॥ द्वितीयस्य सि से
·
त्यादीनां परस्मैपदानामात्मनेपदानां च द्वितीयस्य त्रयस्य संबन्धिन आद्यवचनस्य स्थाने सि से इत्येतावादेशौ भवतः ॥
त्या प्रत्ययोना भी पुषना मे वयनना स्थानमा सि यते से थाय छे. हससि । इससे । वेवसि वेवसे ॥
॥ १४१ ॥ तृतीयस्य मिः ॥
त्यादीनां परस्मैपदानामात्मनेपदानां च तृतीयस्य त्रयस्याद्यस्य वचनस्य स्थाने मिरादेशो भवति ॥
ત્યાદિ પ્રત્યયેાના તૃતીયંત્રય ( ગુ॰ વ્યા૦ ૫૦ ૧ લેા પુ૦) ના એક વચનને બદલે મે થાય છે (માત્ર મર્ પ્રણયના દુકારના લોપ થાય છે ). सामि | वेवामि ॥ बहुलाधिकाराद् मिवेः स्थानीयस्य मेरिकारलोपश्च ॥ बहु-जाणय रूसिडं सकं । शक्नोमीत्यर्थः ॥ न मरं । न निये इत्यर्थः ॥