________________
(१७०) ७ द्वितीया मते तृतीयाना प्रसंगमा सप्तमी याय. गामे बसामि । नयरे न जामि । अत्र द्वितीयायाः ॥ मइ वेविरीए मलिआई॥ तिसु तेसु अलंकिआ पुहवी । अत्र तृतीयायाः ॥
॥ १३६ ॥ पञ्चम्यास्तृतीया च ॥ पञ्चम्याः स्थाने कचित् तृतीयासप्तम्यौ भवतः॥
पञ्चमीना प्रसंगमा अय तृतीया अने सप्तमी याय. चोरेण बीहइ । चोराद्विभेतीत्यर्थः अन्तउरे रमिउमागओ राया। अन्तःपुराद् रन्वागत इत्यर्थः ॥
॥१३७ ॥ सप्तम्या द्वितीया । सप्तम्याः स्थाने कचिद् द्वितीया भवति ॥
सप्तमीना प्रसंगमा ४ आणे द्वितीया याय. (प्रथमानी ५५ द्विती. या याय ७.) विज्जुज्जोयं भरइ रत्तिं ॥ आर्षे तृतीयापि दृश्यते । तेणं कालेणं । तेणं समएणं । तस्मिन् काले तस्मिन् समये इत्यर्थः ॥ प्रथमाया अपि द्वितीया दृश्यते । चउबसि पि जिणवरा । चतुर्विश. तिरपि जिनवरा इत्यर्थः ॥
॥ १३८ ॥ क्यडोर्यलुक् ॥ क्यङन्तस्य क्यङ्घन्तस्य वा संबन्धिनो यस्य लुग् भवति ॥
क्या अथवा क्यण प्रसय नेते मन्ते होय तेना यनो सो५ थाय के गरुभाइ । गरुआभइ । अगुरुर्गुरुर्भवति गुरुरिवाचरति वेत्यर्थः ॥ क्र. दए । दमदमाइ । दमदमाभइ ॥ लोहिभाइ । लोहिआभइ ॥