________________
. . ॥ १३.२ ।। तादर्थ्या ॥ तादर्थ्यविहितस्य डेश्चतुर्येकवचनस्य स्थाने षष्ठी वा भवति ।
तादर्थ्य ( 5५५४।२४ मार ) अर्थभां चतुर्थीना सवयनने से षष्ठी विक्ष्ये थाय छे. देवस्स देवाय । देवार्थमित्यर्थः ॥ डे-रिति किम् । देवाण ॥
॥ १३३ ॥ वधाड्डाइश्च वा ॥ वधशब्दात्परस्य तादर्थ्यडेर्डिद् आइः पष्ठी च वा भवति ।
वध श०४४ तादर्थ्यभार डे. (२० मे.) तेने अरे डित भाइ मने षष्ठी वि३४५. थाय. छे. वहाइ वहस्स वहाय । वधार्थमित्यर्थः ।
॥ १३४ ॥ कचिद् द्वितीयादेः॥ द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति कचित् ॥
आये द्वितीया विशेरे विमानने पहले षष्ठी थाय छे. सीमाध. रस्स वन्दे । तिस्सा मुहस्स भरिमो । अत्र द्वितीयायाः षष्ठी ॥ धगस्स लद्धो । धनेन लब्ध इत्यर्थः । चिरस्स मुक्का । चिरेण मुक्तेत्यर्थः । तेसिमेअमणाइणं । तैरेतदनाचरितम् । अत्र तृतीयायाः ॥ चोरस्स बहिइ । चो. राद्विभेतीत्यर्थः । इअराइं जाण लहुअख्खराइं पायन्तिमिल्ल-सहिआण । पादान्तेन सहितेभ्य इतराणीति । अत्र पञ्चम्याः ॥ पिठ्ठीए केस-भारो । अत्र सप्तम्याः ॥
॥ १३६ ॥ द्वितीया-तृतीययोः सप्तमी भवति ॥ द्वितीयातृतीययोः स्थाने कचित् सप्तमी भवति ॥ . ..