________________
(१६८)
॥ १२८ ॥ डेः॥ आकारान्तादिभ्योदन्तवत्माप्तो डे न भवति ॥ .
આકારાન્ત વિગેરે શબ્દોથી અકારાન્ત શબ્દની પેઠે પ્રાપ્ત થતા દિને डे (ए) या नथी. अग्गिम्मि । वाउम्मि । दहिम्मि । महुम्मि ॥
॥ १२९ ॥ एत् ॥ आकारान्तादीनामर्थात् टाशभिस्भ्यस्सुप्सु परतोदम्तवद् एत्वं न भवति ॥ ___आ ता शहाने टा, शस्, भिस्, भ्यस् भने सुप् ५२ छतi एअर यता नथा. हाहाण- कयं ॥ मालाओ पेच्छ ॥ मालाहि कयं ॥ मालाहिन्तो । मालासुन्तो आमओ | मालासु ठिअं ॥ एवं अग्गिणो । वाउ. णो । इत्यादि ॥
... ॥ १३० ॥ द्विवचनस्य बहुवचनम् ॥ सर्वासां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहुवचनं भवति ॥
सर्व (स्यादि अने त्यादि ) विमतिमान वयनने महसे - यन थाय छे. दोणि कुणन्ति । दुवे कुणन्ति । दोहिं । दोहिम्तो । दोसु. न्तो । दोसु । हत्था । पाया । थणया । नयणा ॥
॥१३१ ॥ चतुर्थ्या: बष्ठी ॥ चतुर्थ्याः स्थाने षष्ठी भवति ॥
चमुर्थी५ षष्ठी- . मुणिस्स । मुणीण देह ॥ नमो देव. इस । देवाण ॥