________________
(१६७) दहिम्मि । महुम्मि । डेस्तु निषेत्स्यते [३.१२८.] । स्त्रियां तु टा-ब्स् : [३.२९] इत्याधुक्तम् ॥ जस् शस्-डसि-तो-दो द्वामि दीर्घः [३ १२.] इत्येत. स्कायांतिदेशः । गिरी गुरु चिट्ठन्ति । गिरीओ गुरूओ आगो । गिरीण गुरुण धणं ॥ भ्यसि वा [३ १३.] इत्येतत्काति देशो न प्रवर्तते । इदुतो दीर्घः [३.१६ ] इति नित्यं विधानात् ॥ टाण शस्येत् [३.१४.] भिस्भ्यरसुपि [३.१५] इत्येतत्कातिदेशस्तु निषेत्स्यते [३.१२९.] ॥
॥१२५ ॥ न दी? णो॥ इदुदन्तयोराजस्-शस्ङस्यादेशे को इत्यस्मिन् परतो दीर्घा न भवति ॥
जस्, शस् भने उसि भनी माहेश णो त ५२ छत ही यता ना. अग्गिणो । वाउणो ॥ णो इति किम् । भग्गी । अग्गीओ ॥
॥१२६ ॥ ङसेलक् ॥ आकारान्तादिभ्योदन्तवत्प्राप्तो डसेलग न भवति ॥
સકારાત વિગેરે શબ્દોથી સકારાન્ત શબ્દની પેઠે કૃતિ પ્રત્યય લે५ यती ना. मालतो । मालाओ । मालाउ । मालाहिन्तो आगो ॥ एवं अग्गीओ । वाऊओ इत्यादि ।
॥ १२७॥ भ्यसश्च हिः ॥ आकारान्तादिभ्योदन्तवत्माप्तो भ्यसो उसेश्च हिन भवति ॥
आन्त विगेरे शौथा अशरान्त शंभर भ्यस् मने ड-सि प्रत्ययन असे हि था५ छे ते यता नथा. मालाहिन्तो । मालासुन्तो । एवं अग्गीहिन्तो । इत्यादि ॥ मालाओ । मालाउ । मालाहिन्तो ॥ एवम् भग्गीओ । इत्यादि ॥