________________
( १६६ )
छे. दोन्ह | तिह । चण्ह । पञ्चण्ह । छण्ह | सत्तण्ह । टुण्ह ॥ एवं दोहं । ति । चउन्हं । पंचहं । छण्हं । सत्तण्हं । अट्ठण्हं । नवहं । दहं । पण्णरसहं दिवसाणं । अट्ठारसहं समग- साहस्सीणं || कतीनाम् । कइन् || बहुलाधिकाराद् नित्यादेर्न भवति ॥ ॥ १२४ ॥ शेषेदन्तवत् ॥
1
उपयुक्तादन्यः शेषस्तत्र स्यादिविधिरदन्तवदविदिश्यते । येवकारायन्तषु पूर्व कार्याणि नोक्तानि तेषु जस्-श सोलुक् [३.४.] इत्यादीनि अइन्ताविकारविहितानि कार्याणि भवन्तीत्यर्थः ॥
જે આકારાન્ત વિગેરે શબ્દોને લગતું કાર્ય ઉપર પ્રમાણે કર્યું નથી તે शोभां अाशन्त शनी पेठे अर्थ धुं तव जस्सोर्लुक् इत्येतत्कार्यतिदेशः । माला गिरी गुरू सही वहू रेहन्ति पेच्छ वा ॥ अमोस्य [३.५.] इत्येतत्कार्यातिदेशः । गिरिं गुरुं सहिं वहुं गामागं खलउं पेज्छ | टा.आ. मार्गः [ ३.६ ] इत्येतत्कार्यातिदेशः । हाहाणं कीं । मालाण गिरीण गुरूण सहीण वहूग धगं । टायास्तु | टोणा [ ३२४.] | टा. ङस् - डेरदादिदेव । तु ङ: [ ३.२९.] इति विधिरुक्तः ॥ भिसोहि हि हि [३.७.] इत्येत. त्कार्यातिदेशः । मालाहि गिरीहि गुरूहि सहीहि वहूहि कथं । एवं सानु - नासिकानुस्वारयोरपि ॥ ङसेस् तो- दो-दु-हि- हिन्तो-लुकः [३.८.] इत्येतत्कार्यातिदेशः । मालाओ । मालाउ । मालाहिन्तो ॥ बुद्धीओ | बुद्धीउ । बुद्धीहिन्तो ॥ घेणूओ । घेणूः । घेणूहिन्तो आगओ । हिलुकौ तु प्रतिषेत्स्ये ते [३.१२७,१२६] । भ्यस् तो दो दु हि हिन्तो सुन्तो [३९] इत्येतत्कायतिदेशः । मालाहिन्तो । मालासुन्तो । हिस्तु निषेत्स्यते [३.१२७.] । एवं गिरीहिन्तो । इत्यादि ॥ उसःस्सः [३.१०.] इत्येतत्कार्यातिदेशः । गिरिस 1 गुरुस्स । दुहिस्स । महुस्स ॥ स्त्रियां तु टा ङस् ङे: [ ३ २९.] इ. स्याद्युक्तम् ॥ डे म्मि ङे: [ ३.११] इत्येतत्कार्यातिदशेः । गिरिम्मि गुरुम्मि ।