________________
( १६५ )
દિ શબ્દને તૃતીયાદિ વિભક્ત પર હોય તેા હો અને તે એવા આहेश थाय छे. दोहि वेहि कयं । दोहिन्तो आगओ | दोन्हं वेण्हं धणं । देसु सुठि ॥
॥ १२० ॥ दुवे दोणि वेण्णि च जस्-शसा ॥
जस- शभ्यां सहितस्य द्वे: स्थाने दुवे दोणि वेण्णि इत्येते दो वे इत्येतोच आदेशा भवन्ति ॥
द्वि शब्ने जस् भने शस प्रत्ययनी साथै दुवे, दोग्णि वेण्णि, दो ाने वे मेवा आहेश थाय छे. दुवे दोण्णि वेण्णि दो वे ठिआ पेच्छ वा हस्व: संयोगे (१.८४ ) इति ह्रस्वत्वे दुष्णि विष्णि ॥
।। १२१ ॥
स्तिणिः ॥
जसू शसृभ्यां सहितस्य त्रे: स्थाने तिष्णि इत्यादेशो भवति ॥ ત્રિ શબ્દને ર્ અને રાય્ પ્રણયની સાથે fair એવા આદેશ થાય.
तिणि आच्छ वा ॥
॥ १२६ ॥ चतुरचत्तारो चउरो चत्तारि ॥
चतुरशब्दस्य जस् शस्भ्यां सह चत्तारो चउरो चत्तारि इत्येते आदेशा भवन्ति ||
चतुर् शहने ठेअ चत्तारो, चउरो भने चत्तारि मेवा महेश थाय चत्तारो । चउरो । चत्तारि चिट्ठन्ति पेच्छ वा ॥
॥ १२३ ॥ संरूपाया आमो ण्ड ण्दं ॥ संख्याशब्दात्परस्यामो ण्ड ण् इत्यादेशौ भवतः ॥ સખ્યાવાચક શબ્દથી પર આને બદલે હૈં અને તૢ આદેશ થાય