________________
( १६४ )
॥ ११५ ॥ मि मइ ममाइ मए मे ङिना ||
अस्मदो ङिना सहितस्य एते पञ्चादेशा भवन्ति ॥
ङि प्रयुयनी साथै अहमद शहने मि, मइ, ममाइ, मए भने भे शेत्रा यांय महेश थाय छे. मि मई ममाइ मए मे ठि ॥
॥ ११६ ॥ अम्ह-मम-मह-मज्झा ङौ ॥
अस्मदौ ङौ परत एते चत्वार आदेशा भवन्ति । डेस्तु यथामाप्तम् ॥
अस्मद् शब्ने ङि प्रत्यय पर होय तो अम्ह, मम, मह, भने मज्झ सेवा भार महेश थाय छे. अम्हम्मि ममम्मि महम्मि मझम्मि ठिअं || ॥ ११७ ॥ सुपि ॥
अस्मदः सुपि परे अम्हादयश्चत्वार आदेशा भवन्ति ॥
सुप् प्रत्यय ५२ छतां अस्मद् शब्ने अम्ह, मम, मह भने मज्झ भेत्रा यार आहेश थाय छे. अम्हेसु ममेसु । महेसु । मझेसु । एत्वविक. उपमते तु । अम्हसु । ममसु । महसु । म झसु ॥ अम्हस्यात्वमपीच्छत्यन्यः अम्हासु ॥
॥ ११८ ॥ त्रेस्ती तृतीयादौ ।
त्रेः स्थाने ती इत्यादेशो भवति तृतीयादौ ||
"
ત્રિ શબ્દને તૃતીયાદિ વિભક્તિ પર છતાં તી એવા આદેશ થાય છે. तीहि कयं । तीहिन्तो आगओ । तिन्हं धणं । तींसु ठिअं ॥
॥ ११९ ॥ द्वेर्दो वे ॥
द्विशब्दस्य तृतीयादौ दो वे इत्यादेशौ भवतः ॥