________________
( १७५) ... ॥१५१ ॥ भ्रमेराडो वा ॥ .
भ्रमः परस्य राड आदेशो वा भवति ॥
भ्रम् धातुयी ५२ णि २ रे आड मेवे। माहेश पि४ याय छे. भमाडइ । भमाडेइ । पक्षे । भाइ : भमावइ । भमावेइ ॥
॥ १५२ ॥ लुगावी क्त-भाव-कर्मसु ॥ णः स्थाने लुक् आवि इत्यादेशौ भवतः क्ते भावकर्मविहितेच प्रत्यय परतः ॥
સત પ્રત્યય અને ભાવ અથવા કર્મ અર્થમાં કરેલો પત્યય પર છતાં , णित सो५ अने मावि माहेश याय छे. कारिअं । करावि ॥ हासि । हसाविरं ॥ खामिभं । खमाविमं ॥ भावकर्मणोः । कारीअइ। करावीअइ! कारिजइ । कराविजइ । हासीअइ । हसावीभइ । हासिजइ । हसाविजइ॥
॥ १५३ ॥ अदेलुक्यादेरत आः॥ णेरदेल्लोपेषु कृतेषु आदेरकारस्य आ भवति ॥
ને સ્થાને અ, ૬ અને લેપ કરિયે ત્યારે તેથી પૂર્વ અને આ થા ય છે. (કઈને મતે આવે અને આ આદેશ કરિયે ત્યારે પણ એનો આ याय छे). अति । पाडइ । मारइ ॥ एति । कारेइ खामेइ ॥ लुकि । कारिअं । खामि । कारीअइ । खामीअइ ॥ कारीजइ । खामिजइ ॥ भदेल्लुकीति किम् । कराविरं। करावीअइ । कराविजइ ॥ आदेरिति किम्। संगामेइ । इह व्यवहितस्य मा भूत् ॥..
काकास्य मा भत ॥