________________
( १६० )
॥ १०० ॥ तु वो भे तुम्भ तुभं तुम्भाण तुवाण तुमाण तुहाण उम्हाण आमा ||
युष्मद आमा सहितस्य एते दशादेशा भवन्ति ॥
युष्मद् शने आम् प्रत्ययनी साये तु, वो, भे, तुम्भ, तुभं, तुभाण, तुवाण, तुमाण, तुहाण ने उम्हाण सेवा દસ આદેશ થાય છે. तु । बोभे । तुब्भ । तुभं । तुग्भाण । तुत्राण | तुमाण । तुहाण । उम्हाण । क्त्वा स्यादेर्णस्वोर्वा (१.२७ ) इत्यनुस्वारे तुब्भाणं । सुवाणं । तुमाणं । तुहाणं ॥ उम्हाणं || उभो म्ह-ज्झौ वेति वचनात् तुम्ह । तुज्झ । तुम्हं । तुझं । तुम्हाण | तुम्हाणं । तुज्झाण । तुज्झाणं धणं । एवं त्रयोविंशती रूपाणि ॥
॥ १०१ ॥ तुम तुम तुमाइ तर तए डिना ॥
युष्मदो ङिना सप्तम्येवमचनेन सहितस्य एते पञ्चादेशा भवन्ति ||
युष्मद्रू शहने ङि प्रत्ययनी साथे तुमे, तुमए, तुमाइ, तइ, भने तव आहेश थाय छे. तुमे तुमए तुमाइ तह तए ठिक्षं ॥
॥ १०२ ॥ तु-तुत्र- तुम तुह-तुभा ङौ ॥
युष्मदो ङौ परत एते पञ्चादेशा भवन्ति । देस्तु यथामाप्तमेव ॥
युष्मद् शम्हने डि- प्रत्यय पर होय तो तु, तुब, तुम, तुह अने तुभ वा पांय महेश थाय छे. तुम्मि । लुवाम्म । तुमम्मि । तुहम्मि । तुम्भम्मि । भो म्ह-ज्झौ वेति वचनात् तुम्हम्मि । तुज्झम्मि । इत्यादि ॥
gone aved gq (Ho Ho ) 42 vai I, aa, ga, ge, 27 तुम्भ महेश थाय छे. तुसु । तुवेसु । तुमेसु तुहेसु । तुब्भेसु || मो