________________
( १६१)
॥ १०३ ॥ मुपि।। युष्मदः सुपि परतः तु-तु-तुम-तुह-तुब्भा भवन्ति ॥ .
शुष्मद् शने सुप् (स. मे.) ५२ ७i तु, तुव, तुम, तुह, अने तुब्भ माहेश थाय छे. म्ह-झो वेति वचनात् तुम्हेसु । तुझेसु ॥ कचि. त्तु सुप्यत्वविकल्पमिच्छन्ति । तन्मते तुवसु । तुमसु । तुहसु । तुम्मसु । तुम्हसु । तुज्मसु । तुब्भस्यात्वमपीच्छत्यन्यः । तुम्भासु । तुम्हासु । तुज्झासु ॥
॥१०४ ॥ भो म्ह-ज्झौ वा ।। युष्मदादेशेषु यो द्विरुक्तो भस्तस्य म्ह ज्झ इत्येतावादेशौ वा भवतः ॥
युष्मद् शहना माहेशामा २ भ मे भाग छ, ते म्ह भने जस मेवा माहेश पिये थाय छ. पक्षे स एवास्ते । तथैव चोदाहृतम् ॥ ॥ १०५ ॥ अस्मदो म्मि अम्मि अम्हि ह अहं अहयं सिमा ॥
अस्मदः सिना सह एते षडादेशा भवन्ति ॥
अस्मद् शहने सि नी साथ म्मि, अम्मि, अम्हि, हं, अहं मने अहयं सेवा माहेश थाय छे. अज म्मि हासिआ मामि तेग ॥ उन्नम न अम्मि कुविआ । अम्हि करेमि । जेण. हं विद्धा । किं पम्हुइम्मि भहं । अहयं कय-प्पणामो ॥
॥१०६ ॥ अम्ह अम्हे अम्हो मो वयं भे जसा ॥ अस्मदो जसा सह एते षडादेशा भवन्ति ॥
अस्मद् शहने जस् प्रत्यय- साये अम्ह, अम्हे, अहो, मो, वयं, भेसवा ७ माहेश थाय . अम्ह मम्हे आम्हो मो वयं मे भणामो॥