________________
(१५९) तुहत्तो । तुम्भत्तो । ठमोम्ह ज्झौ वेति वचनात् तुम्हत्तो । तुज्झत्तो ॥ एवं दोदुहिहिन्तोलुश्वप्युदाहार्यम् ॥ तत्तो इति तु त्वत्त इत्यस्य वलोपे सति ॥
॥९७ ॥ तुरह तुब्भ तहिन्तो उसिना ॥ युष्मदो उसिना सहितस्य एते त्रय आदेशा भवन्ति ॥
युष्मद् शहने उसि प्रत्ययना साये तुरह, तुब्भ सने तहिन्तो ॥ त्रण माहेश थाय छे. तुम्ह तुब्भ तहिन्तो आगओ । ब्भो म्ह-ज्झौ वेति वचनात् तुम्ह । तुज्झ । एवं च पञ्च रूपाणि ॥
॥९८ ॥ तुम्भ-तुय्होरहोम्हा भ्यसि ॥ युष्मदो भ्यसि परत एते चत्वार आदेशा भवन्ति ॥ ..
युष्मद् श५४२ आणे भ्यस् प्रत्यय ५२ डेय तो तुब्भ, तुरह, उरहभने उम्ह मेवा यार माहेश थाय छे. भ्यसस्तु यथाप्राप्तमेव । तुब्भत्तो । तुरहत्तो । उहत्तो । उम्हत्तो । भो म्हझो वेति वचनात् तुम्हत्तो। तुज्झ. तो ॥ एवं दोदुहिहिन्तोसुन्तोष्वप्युदाहार्यम् ॥ ॥ ९९ ॥ तइ-जु-तेतुम्ह-तुह-तुहं-तुब-तुम-तुम-तुमो तुमाइ-दि
दे-इ-ए-तुब्भोभोयहा ङसा ॥ युष्मदो ङसा षष्ठयेकवचनेन सहितस्य एते अष्टादशादेशा भवन्ति ।।
यज्मद शहने षहीना मे क्यननी साथे तइ, तु, ते, तुम्हं, तुह, तुहं, तुव, तुम, तुमे, तुमो, तुमाइ, दि, दे, इ, ए, तुब्भ, उब्भ, उह मेवा १८ माहेश थाय ७. तइ । तु । ते । तुम्हं । तुह ।तुहं । तुव । तुम । तुमे । तुमो । तुमाइ । दि । दे। इ । ए। तुम्भ । उब्भ । उरह धणं ॥ भो म्ह जज्ञो वेति वचनात् तुम्ह । तुज्झ । उम्ह । उज्झ । एवं
द्वाविंशती रूगणि ॥