________________
( १५८ )
॥ ९३ ॥ वो तुज्झ तुब्भे तुम्हे उन्हे भे शसा || युष्मदः शसा सह एते षडादेशा भवन्ति ॥
युष्मद् शहने शस् प्रत्ययनी साथै वो, तुज्झ, तुब्भे, तुम्हे, उच्छे छ महेश थाय छे वो तुझ तुभे । उभो म्हज्झौ वेति वचनात् तुम्हे तुझे तुम्हे उन्हे भे पेच्छामि ॥
॥ ९४ ॥ भेदि दे ते तइ तर तुमं तुमइ तुमए तुमे तुमाइ टा ॥ युष्मदष्टा इत्यनेन सह एते एकादशादेशा भवन्ति ॥
युष्मद् शब्ने टा प्रत्ययन साथै भे, दि, दे, ते, तइ, तर, तुमं, तुमइ, तुम, तुमे, तुमाइ सेवा अगीयार आहेश थाय छे. भेदि दे तइ तर तुमं तुमइ तुमए तुझे तुमाइ जम्पिअं ॥
॥ ९५ ॥ तुभेहिं उज्झेहि उम्हेहिं तुम्हेहिं उयहि भिसा ॥ भे युष्मदो भिसा सह एते पडादेशा भवन्ति ॥
युष्मद् शब्हने भिस् प्रत्ययनी साये मे, तुम्भेहिं, उज्झेहिं, उन्हे हिं तुम्हे हिं, उच्हेहिं मेवा छ महेश थाय छे. भे । तुम्भेहिं । उभो म्ह ज्झौ बेति वचनात् तुम्हेहिं तुज्झेहिं उज्झेहि उम्हेहिं तुम्हेहिं उरहेहिं भुत्तं । एवं चाष्टरूप्यम् ॥
॥ ९६ ॥ तइ-तुव- तुम तुह-तुम्भा ङसौ । युष्पदो सौ पञ्चम्येकवचने परत एते पञ्चादेशा भवन्ति । ङसेस्तु तादोदुहिहिन्तोलुको यथाप्राप्तमेव ॥
gone aved duq sia (40 240) 42 vai ag, ga, ga, અને तुम्भ वा धान्य आहेश थाय छे तहत्तो । तुवतो । तुमन्तो ।
तुह