________________
(१५७)
॥ ८९ ॥ मावयेऔ वा॥ अदसोन्त्यव्यञ्जनलुकि दकारान्तस्य स्थाने ङ्यादेशे मौ परतः अय इअ इत्यादेशौ वा भवतः ॥
अदस् शनासन्य व्यक्ती सो५ यी ५७ किती माहेश ने म्मि ते ५२ हेय तो दसरान्त भागने अय मते एअ मेवा माहेश वि. ६२ थाय छे. अयम्मि । इअम्मि । पक्षे । अमुम्मि ।
॥९० ॥ युष्मदस्तं तुं तुवं तुह तुम सिना ॥ युष्मदः सिना सह तं तुं तुवं तुह तुम इत्येते पश्चादेशा भवन्ति।
युग्मन् शने सिनी साथ तं, तुं, तुवं, तुह भने तुमं मे पांच माहेश थाय . तं तुं तुवं तुह तुम दिहो ॥ ___॥९१ ॥ भे तुम्मे तुज्झ तुम्ह तुम्हे उरहे जसा ॥
युष्पदो जसा सह मे तुम्भे तुज्झ तुम्ह तुरहे उव्हे इत्येते षडा. देशा भवन्ति ।।
युष्मद् शम्ने जस् प्रत्ययना साथे (यूयं ने मासे)भे, तुम्भे, तुज्झ, तुम्ह, तुरहे, उर मे७ माहेश थाय छे. भ तुब्भे तुज्झ तुम्ह तुम्हे उरहे चिट्ठह । भो म्हज्झौ वा [ ३.१०४.] इति वचनात् तुम्हे । तुझे । एवं चाष्टरूप्यम् ॥
॥९२ ॥ तं तुं तुमं तुवं तुह तुमे तुए अमा ॥ युष्मदोमा सह एते सप्तादेशा भवन्ति ॥
युष्मद् शहने अम्ती साये (त्वां ने मने) तं, तुं, तुमं, तुवं, तुह, तुमे, अने तुए मेवा सात माहेश थाय छे. तं तुं तुमं तुवं तुह तुमे तुए वन्दामि ॥