________________
(१५६) तद् मने एतद् श५४ना तो नपुंस सिंनय त। स याय. सो पुरिसो । सा महिला । एसो पिओ । एसो मुद्धा ॥ सावित्येव । ते एए धमा । ताओ एआओ महिलाओ ॥ अल्लीब इति किम् । तं एअंधणं ॥
। ८७ ॥ वादसो दस्य होनोदाम् ॥ अदसो दकारस्य सौ परे ह आदेशो वा भवति तस्मिंश्च कृ. ते अतः से?ः [३.३.] इत्योवं शेरं संस्कृतवत् [४.४ ४८.] इत्यतिदेशाद आत् [हे० २.४.] इत्याप् क्लीवे स्वरान्म सेः [३. २५.] इति मश्च न भवति ॥
__अदम् शम्ना दना सि प्रत्यय ५२ ७ri हवि:४ये थाय छ भने ते थे। डाय तो सिनो दो माहेश, आप ५.५५ गते सिने। म यता नयी. अह पुरिसो । अह महिला । अहं वगं । अह मोहो पर-गुण लहु अयाइ । अहणे हिएण हसइ मारय-तणओ । असाघस्मान् हसतत्यिर्थः । अह क. मल मुही । पर्छ । ऊत्तरेग मुरादेशः । अमू पुरिसो । अमू महिला । अमुं वर्ण।
॥ ८॥ मुः स्यादो॥ अदसो दस्य स्यादौ परे मुरादेशो भवति ।।
अदस् शहना दन २५ ५२ छ। मु माहेश था५ छ. अनू पु. रिसो । अमुणो पुरिसा । अमुं बणं । अमूहं वगाइं । अमूगि वगाणि । अमू माझा । अमूर अमूओ मालाओ । अमुगा । अमर्माहें ॥ उसि ॥ अ. मूओ । अमूर । अमूहिन्तो ॥ भ्यस् । अमूहिन्तो । अमूसुन्तो ॥ ङस् । अमुगो अमुस्स ॥ आम् अमूग ॥ कि । अमुम्मि ॥ सुप् । अमूम् ॥