________________
( १५५ )
देश विकल्ये थाय छे. एत्तो । रताहे । पक्ष । एआओ । एआउ । एआहि आहिन्तो आ ||
॥ ८३ ॥ त्थे च तस्य लुक् ॥
एतदस्त्थे पर चकारात् तो चाहे इत्येतयोश्व परयोस्तस्य लुग् भवति ॥
एतद् म्हनातने। त्थ, तो खाने ताहे पर छतां सोप थाय छे. एत्थ । एतो । एताहे ॥
॥ ८४ ॥ एरदीतौ म्मो वा ॥
एतद एकारस्य ज्यादेशे म्मौ परे अदीतौ वा भवतः ॥
તત્ શબ્દના દુકારના હિંતે આદેશ જે મ તે પર છતાં અને ई विस्थाय छे, अयस्मि । ईयस्मि । पक्षे । अम्मि ||
॥ ८५ ॥ वैसेणमिणमो सिना ॥
एतदः सिना सह एस इणम् इणमो इत्यादेशा वा भवन्ति ।। एतद् ने सि प्रत्ययती साथै एस, इणम् अने इणमो सेवा मा. हेश विहये थाय छे. सव्वस्सवि एस गई || सब्वाणवि पत्थिवाण एस म. ही ॥ एस सहाओचिअ ससहरस्स || एस सिरं । इण । इणमो । पक्ष । एभं । एसा । एसो ॥
॥ ८६ ॥ तदश्व तः सोक्लीषे ॥
वद एतदश्व तकारस्य सौ परे अलीचे सो भवति ।