________________
- નપુંસક લિંગમાં વર્તત ફુવન શબ્દ અને હિ કે આમ પ્રત્યય આ मे रो इदम् इणमो अने इणम् सेवा मेश नित्य थाय छे. इदं इणमा इण धणं चिट इ पेच्छ वा ॥
॥८० ॥ किमः किं ॥ किमः क्लीवे वर्तमानस्य स्यम्भ्यां सह किं भवति ॥
नपुंस खिम किं शहने सि , अम् प्रत्ययना साथे किम् माहेश थाय छे. किं कुलं तुह । किंकिं ते पडिहाइ ॥
॥ ८१ । वेदं-तदेतदो ङसाम्भ्यां से-सिमौ ॥ इदम् तद् एतद् इत्येतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से सिम् इत्यादेशौ वा भवतः ।।
इदम् तद् अने एतद् शम्ने आये ङस् भने आम् ॥ प्रत्यये। સાથે છે અને સિમ આ આદેશ અનુક્રમે થાય છે. (કેઇને મને માર ५५५५ साये इदम् अन तद् शम्ने ५ से माहेश थाय छे.) इदम् । से सीलम् । से गुणा । अस शीलं गुणा वेत्यर्थः ॥ सिं उच्छाहो। एषाम् उत्साह इत्यर्थः ॥ तद् । से सीलं । तस्य तस्या वेत्यर्थः ॥ सिं गुणा । तेषां तासां वेत्यर्थः ॥ एतद् । से अहि अं । एतस्याहितमित्यर्थः ॥ सिं गुणा । सिं सीलं । एतेषां गुणाः शीलं वेत्यर्थः । पक्षे । इमस्स । इमेसिं । इमा. ण ॥ तस्स । तेसिं ताण एअस्स । एएसि । एआण । इदंतदोरामापि से. आदेशं कश्चिदिच्छति ॥
॥ ८२ ॥ वैतदो सेस्तो ताहे ॥ एतदः परस्य ङ सेः स्थाने चो चाहे इत्येतावादेशौ वा भवतः॥ एता १०४ा ५२ बसि प्रत्यय आये तो. मने ताहे मेवा मा.