________________
॥६८॥ किमो डिणा-डीसौ॥ .... - किमः परस्य ङसेणिो डीस इत्यादेशौ वा भलतः॥
किम् १५४४॥ ५२ रे ङसि तव ए डित् इणो मने डित् ईसो मेवा माहेश विक्ष्ये थाय छे. किणो । कीस । कम्हा ॥
॥६९ ॥ इदमेतत्कि यतद्भयष्टो डिणा ॥ एभ्यः सर्वादिभ्योकारान्तेभ्यः परस्याष्टायाः स्थाने डित् इणा इत्यादेशो वा भवति ॥
इदम्, एतद् , किम् , यद्, भने तद् २४॥ ५२ टा प्रत्ययन अरे डित् इणा मेवे। माहेश विक्ष्ये थाय छे. इमिणा । इमेण ॥ एदिणा । एदेण ॥ किणा । केण ॥ जिणा । जेण ॥ तिणा । तेण ।
॥ ७० ॥ तदो णः स्यादौ कचित् ॥ तदः स्थाने स्यादो परे ण आदेशो भवति कचितू लक्ष्यानुसारेण ॥ ____ क्वचित् तद् शम्ने स्थाने स्यादि प्रत्यय ५२ हाय सारे ण मे। माहेश थाय छे. णं पेच्छ । तं पश्येत्यर्थः ॥ सोअइ अ रहुवई । त. मित्यर्थः ॥ स्त्रियामपि । हत्थुन्नामिअ-मुही णं तिअडा । तां त्रिजटेत्यर्थः ॥ णेण भणि । तेन भणितमित्यर्थः ॥ तो ण कर-यल द्विआ । तेनेत्यर्थः ॥ भणि च णाए । तयेत्यर्थः ॥ हिं कयं । तैः कृतमित्यर्थः ॥ णाहिँ कया ताभिः कृतमित्यर्थः ॥
॥७१ ॥ किमः कस्त्र-तसोश्च ॥ किमः को भवति स्यादो तसोश्च परयोः॥