________________
अ५५६ छ. किस्सा । कीसे । कीअ । कीआ । कीड । कीए ॥ जिस्सा । जीसे । जीभ । जीआ । जीइ । जीए ॥ तिस्सा । तीसे । तीअ । तआ। तीइ । तीए ॥
॥ ६५ ॥ अॅडोहे डाला इआ काले । किंयत्तद्भ्यः कालेभिधेये डे स्थाने आहे आला इति डितौ इआ इति च आदेशा वा भवन्ति । हिस्सिम्मित्थानामपवादः पक्षे तेपि भवन्ति ॥ ___किम्, यद् यते तद् न्यारे सना विशेष य सारे डि प्रत्ययने
आए डित् आहे सने डित् आला अने इआ माहेश विथे थाय छे. काहे । काला । कइआ ॥ जाहे। जाला । जइआ॥ ताहे । ताला। तइआ॥
ताला जागन्ति गुणा जाला ते सहिअएहिं घेप्पन्ति । पर्छ । कहिं । कस्सि । कम्मि । कत्थ ॥
॥६६॥ उसेम्हीं ॥ किंयत्तद्भ्यः परस्य ङसेः स्थाने म्हा इत्यादेशो वा भवति ।
किम्, यद् मन तद् शम्या ५२ मे ङसि तने आणे म्हा मेवो माहेश पित्ये थायछ. कम्हा । जम्हा । तम्हा । पक्षे । काओ जाओ। ताओ॥
॥६७ ॥ तदो डोः॥ तदः परस्य डस? इत्यादेशो वा भवति ॥ ... तद् शम्या ङसि प्रत्यय रे डित् ओ आहेश विये थाय छे. तो। तम्हा ॥