________________
(१४९) वि थाय छे. ( मते स्त्रीलिमा पर थाय छे.) सम्वसि । अमेसि । अवरेसिं । इमेसि । एए सें । जेसिं । तेसिं । केसि । पक्षे । सव्वाण । अन्नाण । अवराग । इमाण । एआग । जाण । ताण । काण ॥ बाहुलकात् स्त्रियामपि । सर्वासाम् । साँसें ॥ एवम् असि । तेसिं ॥
॥ ६२ ॥ किंतद्धयां डासः॥ किंतद्भयां परस्यामः स्थाने डास इत्यादेशो वा भवति ॥
किम्, अते तद् शया ५२ आम्ने ५ डित् आस माहेश पि. से थाय छे. कास । तास । पक्षे । केसि । तेसिं ॥
॥६३ ॥ किंयत्तद्भयो उसः ॥ एभ्यः परस्य सः स्थाने डास इत्यादेश वा भवति । सः स्तः ३.१०] इत्यस्यापवादः । पक्षे सोपि भवति ॥
किम् , यद् भने तद् शथा ५२ डस् २ आणे डित् आस मे। माहेश १ि४५ थाय छे. कास । करस । जास । जस्स । तास । तस्स ॥ बहुलाधिक रात् किंतगयामाकारान्ताभ्यामपि डासादेशो वा । कस्या धनम्। कास धणं ॥.. तस्या-धनम् । तास धगं । पर्छ । काए । तार ॥
॥६४॥ ईद्भयः स्सा से ॥ किमादिभ्भ ईदन्तेभ्यः परस्य ङमः स्थाने स्सा से इत्यादेशौ वा भवतः । टा-ङस् डेरदादिदेवा तु ङः[३.२९] इत्यस्यापवादः पक्षे अदादयोपि ॥
ईरान्त किम् , यद् भने तद् शम्या ५२ ने उप तेने आये सामने से मेवे। माहेश विये थाय छे. (या सूत्र ३. २९) ना