________________
( १४८ ) ॥ ५८ ॥ अतः सर्वादेर्डेर्जसः || सर्वादेरदन्तात् परस्य जसः डित् ए इत्यादेशो भवति ||
अाशन्त सर्वाहि ( सर्वनाम ) थी पर जस् प्रत्ययते स्थाने डित् मे महेश थाय छे. सब्बे । अन्ने । जे । ते । के । एक्के । कयरे | इयरे । एए ॥ अत इति किम् । सव्वाओ रिद्धीओ | जस इति किन् । सव्वस्स ॥
1
1
॥ ५९ ॥ ङे: स्सिम्मि- तथाः ॥
सर्वादेरकारात्परस्य ङे स्थाने हिंसम्मित्थ एते आदेशा भवति ।।
अअशन्त सर्वाहि थडी ५२ ने ङि तेने स्प्सि, म्मि, रमने मेवा खा देश थाय छे. सन्त्रस्सि । सव्वम्मि | सन्वत्थ ॥ अन्नस्सि । अनमि । अनथ ॥ एवं सर्वत्र || अत इत्येव । अमुम्मि ॥
॥ ६० ॥ न वानिदमेतदो हिं ||
इदम् एतद्वर्जितात्सर्वादेरदन्तात्परस्य ङेर्हिमादेशो वा भवति ॥
इदम्, भने एतद् वगरना अाशन्त सर्वाहि शब्द थड़ी पर ने ङि तेनाहिं मेवो महेश विम्ये थाय छे सबहिं । अन्नहिं । कहिं ॥ जहिं । तहिं ॥ बहुलाधिकारात् किंयत्तद्भयः स्त्रियामपि । काहिं | जाहिं ! ताहि || बाहुलकादेव किंयत्तदोस्यमामि [ ३.३३] इति ङीर्नास्ति ॥ पक्षे । सवसि । सव्वम् । सव्वत्थ । इत्यादि ॥ स्त्रियां तु पक्षे । काए । कीए । जाए | जीए ताए । ती ॥ इदमेतद्वनं किम् । इमस्सि । एअखि॥ ॥ ६१ ॥ आमो डेसि ||
सर्वादेरकारान्तात्परस्यामो डेसिमित्यादेशो वा भवति । अाशन्त सर्वाधिथी ५२ ले आम् तेने डित् एसिम येवा आहे