________________
(१४७ જેને અને અન્ન છે એવા પુલિંગમાં વર્તતા શબ્દના સર ભાગને બદલે મrળ વિકલ્પ થાય છે અને એક વખતે રાગ શબ્દને લગતું જે में आर्य छ त ते आर्य थाय छे. आणादेशे च अत: सेडों: [३२] इत्या. दयः प्रवर्तन्ते । पक्षे तु राज्ञः जस्-शस्-सि कसा णो [३.५० ] टो णा [३.२४ ] इणममामा [३.५३ ] इति प्रवर्तन्ते ॥ अप्पाणो । अप्पाणा । अप्पाणं । अप्पाणे । अपाणेण । अप्पाणेहि । अप्पाणामओ । अप्पाणासुन्तो। अप्पाणस्ल । अप्पाणाण । अपाणम्मि । अप्पाणेसु । अपाप-कयं । पक्षे । राजवत् । अष्पा । अप्पो । हे अप्पा । हे अप्प । अप्पाणो चिट्ठन्ति । अप्पाणो पेच्छ ॥ अप्पणा । अप्पेहि । अप्पाणो । अप्पाओ। अप्पाउ । अप्पाहि । अप्पाहिन्तो । अप्पा । अप्पासुन्तो ॥ अप्पणो धणं । अप्पाणं । अप्पे । असु ॥ रामाणो । रायाणा । रायाणं । रायाणे । रायाणणः । रायागेहिं । रायाणाहिन्तो । रायाणस्त । रायाणाणं । रायाणम्मि । रायाणेसु । पक्षे । राया । इत्यादि । एवं जुवाणो । जुवाण जणो। जुआ ॥ बम्हा. णो । बम्हा ॥ अद्वाणो । अद्धा ॥ उक्षन् । उच्छाणो । उच्छा ॥ गावाणो। गावा ॥ पूसाणो । पूसा ॥ तक्खाणो । तक्खा ॥ मुद्धाणो। मुछा ॥ श्क्न् । सागो । सा ॥ सुकर्मगः पश्य सुकम्माणे पेच्छ । निएइ कह सो सुकम्मा. णे । पश्यति कथं स सुकर्मग इत्यर्थः ॥ पुतीति किम् । शर्म । सम्मं ॥
।। ५७ ॥ आत्मनष्टो णिआ णा ॥ आत्मनः परस्याष्टायाः स्थाने णिआणइआइत्यादेशौ वा भवतः।।
આત્મન શબ્દ થકી પર ર પ્રચયને ઠેકાણે જગા અને જીરૂ આ એવા माहेश पि. थाय छे. ॥ अपगिभा पाउसे उवगयम्मि । अप्पणिआ य विडि खाणिआ ! अपणइभा । पक्षे । अपाणेण ॥.......