________________
( १४६ )
राजन् शहनाज अम् अने आम् प्रत्ययनी साथै ( ज भ्यते प्र. त्ययने मेने हेअ) इणम् येवो महेश विम् थात्र छे राइणं पेच्छ । राणं धणं । पक्षे । रायं । राईणं ॥
1
|| १४ || ईद्भिस्याम्पुपि ।
राजनशब्दसंबधिनो जकारस्य भिसादिषु परतो वा ईकारो
भवति ॥
।
भिस्, भ्यस्, आम् भने सुप् (सु) प्रसय ५२ छतां राजन् कहना जने विउ ई थाय छे. भिस् । राईहि ॥ भ्यस् । र ईहि हिन्तो । राईसुन्तो ॥ आम् राई ॥ सुप् । राईसु । पक्षे । हि । इत्यादि ॥
श
राई -
राया •
॥ ५५ ॥ आजस्य टाङसिङस्सु सणाणोष्वण् ॥ राजनशब्द संबन्धिन आज इत्यवयवस्य टाङसिङसु णा णो इत्यादेशापनेषु परेषु अण् वा भवति ॥
,
राजन् शब्हना आज लागने टा, ङसि, ङस णा मने णो આ પ્રણય અથવા પ્રત્યયના આદેશ પર છતાં ત્રણ્ એવા આદેશ વિકલ્પે थाय छे. रण्णा राइणा कथं । रण्णो राइणो आगओ धणं वा ॥ टाङसिङस्विति किम् । रायाणो चिट्ठन्ति पेच्छ वा ॥ सणाणोष्विति किम् । राए । रायाओ । रायस्स ॥
॥ ५६ ॥ पुंस्यन आणो राजवच्च ॥
पुंलिङ्गे वर्तमानस्यान्नन्तस्य स्थाने आण इत्यादेशो वा भवति । पक्षे । यथादर्शनं राजवत् कार्यं भवति ॥