________________
(१५२) स्यादि प्रसय, मने तस् प्रत्यय ५२ बाय पारे किम् शन्ने कसवा माहेश थाय छे. को । के। कं । के । केण ॥ त्र। करथ ॥ तस् । कओ । कत्तो । कदो ॥
॥ ७२ ॥ इदम इमः ॥ इदमः स्यादौ परे इम आदेशो भवति ॥
इदम् स्यादि प्रत्यय ५२ डाय तो इम येवो महेश थाय छे. इमो । इमे । इमं । इमे । इमेण स्त्रियामपि । इमा ॥
॥७३ ॥ पुं-स्त्रियोन वायमिमिआ सौ ॥ इदम्शब्दस्य सौ परे अमिति पुल्लिङ्गे इमिश्रा इति स्त्रीलिङ्गे आदेशौ वा भवतः ॥
सि प्रत्यय ५२ छti लिगमा इदम् शो अयम् अने र वि. गमा इमिआ सेवा माहेश विये थाय छे. अहवायं कय क जो । इमि आ वाणिअ-धूआ । पक्षे । इमो । इमा ॥
॥७४ ॥ स्सि-स्सयोरत् ॥ इदमः सिंस स्स इत्येतयोः परयोरद् भवति वा ।।
इदम् शहने सि सने स्स ५२ हय तो अ आदेश विधे याय छ. अस्सि । अस्स । पक्षे । इमादेशोपि । इमस्सि । इमस्स ॥ बहुल धि. कारादन्यत्रापि भवति । एहि । एसु । आहि । एभिः एषु आभिरित्यर्थः ॥
॥ ७९ ॥ डैमन हः॥ इदमः कृतेमादेशात् परस्य डे: स्थाने मेन सह ह आदेशो वा भवति ॥