________________
( १३६ ) ॥ २४ ॥ टोणा ॥
पुंक्की वर्तमानादिदुतः परस्य टा इत्यस्य णा भवति ॥ પુલિંગ અને નપુંસક લિંગમાં વર્તતા ફ્કારાન્ત અને દકારાન્ત શ ४ ५२ टा प्रत्ययनो णा थाय छे. गिरिणा । गामणिणा । खलपुणा । तरुणा । दहिणा । महुणा || ट इति किम् । गिरी । तरू 1 दहिं । महुं ॥ पुंक्कीब इत्येव । बुद्धीअ । धेणूअ कयं ॥ इदुत इत्येव । कमलेण ॥
॥ २५ ॥ क्लीबे स्वरान्म् सेः ॥
कीवे वर्तमानात्स्वरान्तानाम्रः सेः स्थाने म् भवति ॥
નપુંસકલિંગમાં સ્વરાન્ત નામથકી પર ત્તિ ને બદલે સ્ક્રૂ થાય છે. वर्ण । पेमं । दहिं । महुं ॥ दहि सहु इति तु सिद्धापेक्षया ॥ केचिदनुनासिकमपीच्छन्ति । दहि । महुँ || क्लीव इति किम् । बालो । बाला । स्वरादिति इदुतो निवृत्यर्थम् ॥
।
॥ २६ ॥ जस्-शस-इँ-हूँ-णयः सप्राग्दीर्घाः ॥ क्लीवे वर्तमानानाम्नः परयोर्जस्-शसोः स्थाने सानुनासिकसानुस्वाराविकारौ णिश्रादेशा भवन्ति समाग्दीर्घाः । एषु सत्सु पूर्वस्वरस्य दीर्घत्वं विधीयते इत्यर्थः ॥
नपुंसकसिंगमां जस् मने शस् प्रत्ययने पहले इँ, इं, गने णि महेश थाय छे रमने पूर्व स्वर दीर्घ शाय छे. इँ । जाइँ वयणाइँ अम्हे ॥ इं । उम्मलिन्ति पङ्कयाई पेच्छ वा चिट्ठन्ति दहीहं जेम वा हन्ति महूई मुवा ॥ णि । फुल्लन्ति पङ्कयाणि गेण्ड वा । हुन्ति दहीणि जेम वा ।