________________
( १३७ )
एवं महूणि ॥ क्लीब इत्येव । वच्छा । वच्छे ॥ जस् शस इति किम् ॥
¿
सूहं ॥
॥ २७ ॥ स्त्रियामुदोतौ वा ॥
स्त्रियां वर्तमानानाम्नः परयोर्जस् शसोः स्थाने प्रत्येकम् उत् ओत् इत्येतौ सप्राग्दी वा भवतः ॥
स्त्रीलिंगमां वर्तता नाभी ५२ जस् भने शस् ने (रेऽने) उ मने ओ महेश थाय छे. वचनभेदो यथासंख्यानिवत्यर्थः ॥ मालाउ मा. लाओ | बुद्ध बुद्धी । सहीउ सहीओ | घेणूड घेणूओ । बहूउ बहूओ । पक्षे | माला |बुद्धी | सही । घेणू । वहू ॥ स्त्रियामिति किम् । वच्छा जसू शस इत्येव । मालाए कयं ॥
तः सेवा वा 11
स्त्रियां वर्तमानादीकारान्तात् सेर्जस् शसोव स्थाने आकरो वा भवति ॥
11 26 11
स्त्रीलिंगमां वर्तता इमरान्त नामी सि, जस ने शस से हेअले आ वि थाय छे. एसा हसन्तीआ । गोरीआ चिट्ठन्ति पच्छ वा । पक्षे | हसन्ती । गोरीओ ॥
॥ २९ ॥ टा ङस् - डेरदादिदेद्वा तु ङसेः ॥
स्त्रियां वर्तमानानाम्नः परेषां टाङसङीनां स्थाने प्रत्येकम् अत् आत् इत् एत् इत्येते चत्वार आदेशाः सप्राग्दीर्घा भवन्ति । ङसेः पुनरेते सप्राग्दीर्घा वा भवन्ति ॥