________________
( १३५) माहेश विपे थाय छे. साहवो । पक्षे । साहओ। साहउ । साहू । साहु. णो ॥ उत्त इति किम् । वच्छा ॥ पुंसीत्येव । धेगू । महूई ॥ जस इत्ये. व । साहू । साहुणो पेच्छ ॥
॥ २२ ॥ जस् शसोर्णो बा ॥ . इदुतः परयोर्जस्-शसोः पुंसि णो इत्यादेशो वा भवति ॥
પુલિંગમાં ફ્રકાર તથા કારથી પર અને પ્રત્યયને ઠેકાણે णो मेवो महेश वि४८ थाय छे. गिरिणो । तरुणो रेहन्ति पेच्छ वा । पक्षे । गिरी । तरू ॥ पुंसीत्येव । दहीइं महूई ॥ जस्-शसोरिति किम् । गिरिं । तरं ॥ इदुत इत्येव । वच्छा । वच्छे ॥ जस्-शसोरिति द्वित्वमिदुत इत्यनेन यथासंख्याभावार्थम् । एवमुत्तरसूत्रेपि ॥
॥ २३ ॥ ङसि-ङसोः पुं-क्लीवे वा ॥
पुंसि क्लीवे च वर्तमानादिदुतः परयोसिङसोर्गो वा भवति ॥
પુંલિંગ અને નપુંસક લિંગમાં વર્તન રૂકારાન્ત અને કારાન્ત શબ્દथी ५२ ङसि मछे ङस् प्रत्यपने आ णो वि४८ये थाय छ. गिरिणो । तरुगो । दहिणी । महुणो आगओ विआरो वा । पक्षे । सेः । गिरीओ। गिरीउ । गिरीहिन्तो । तरूओ । तरूउ । तरूहिन्तो ॥ हिलुको निषेत्स्यते॥ हप्सः । गिरिस्स । तरुस्स ॥ ङसिङसोरिति किम् । गिरिणा। तरुणा कयं ॥ पुंक्लीव इति किम् । बुद्धी । घेणूअ लद्धं समिद्धी वा ॥ इदुत इत्येव । कमलाओ। कमलस ॥