________________
( १३४ )
॥ १९ ॥ ॥ अक्लीवे सौ॥ इतोक्लीवे नपुंसकादन्यत्र सौ दी? भवति ॥
જ્યારે દૃઢાગત અને કારાન્ત શબ્દ નપુંસક લિંગમાં ન હોય ત્યારે सि (५यभानु मेययन) ५२ छ। इ । म उ तीर्थ थाय छ. (31. धने मते आ ही यो नथी सारे प्ति । म् थाय.) गिरी । बुद्वी । तरू । धेणू ॥ अक्लब इति किम् । दहिं । महुं ॥ साविति किम् । गिरें । बुद्धिं । तरूं । धेगुं ॥ केचितु दीर्थत्व विकल्प्य तदभावपक्षे सेमी. देशमपीच्छन्ति । अग्गि । निहिं । वाउं । विहुँ ॥
॥ २०॥ पुंसि जसो डउ डओ वा ॥ इदुत इतीह पश्चाम्यन्तं संबध्यते । इदुतः परस्य जसः पुंसि अउ अओ इत्यादेशौ डितौ वा भक्तः ॥
પુલિંગમાં રૂકાર અને કાકી પર ત્રણ પ્રચયને ઠેકાણે અ૩ અને अमो मेवा डित् माहेश १ि४५ थाय छे. अग्गउ अग्गओ । वाय: वायओ चिट्ठन्नि । पक्षे । गणो । वाउगो ॥ शेषे अदन्तवद्भावाद् अग्गी । वा ऊ ॥ पुंजीति किम् । बुद्धोओ । धेणूओ । दहीइं । महूइं ॥ जस इति किम् । अग्गी। आगगो । वाऊ । वाउगो पेच्छइ ॥ इदुत इत्येव । वच्छा ॥
॥२१ । वोतो डवो॥ उदन्तात्परस्य जसः पुंसि डित् अबो इत्यादेशो वा भवति ॥
પુલિંગમાં ઉકારાન્ત શબ્દથી પર ના પ્રચયને ઠેકાણે હિન્દુ એ