________________
( १३३)
॥ १६ ॥ इदुतो दीर्घः॥ इकारस्य उकारस्य च शिस्भ्यस्सुप्नु परेषु दीर्घो भवति ।
भिस् , भ्यस् भने सुप् ५२ छतi इ भने उ न ही थाय छे. भित् । गिरीहें । बुद्धीहि । दहीहिं । तरूहि धेगृहिं । महहिं कयं ॥ भ्यस् । गिरीओ । बुद्धीओ । दहीओ । तरूओ । घेणूो । महूओ आग. ओ ॥ एवं गिरीहिन्तो । गिरीसुन्तो आगओ इत्याद्यपि ॥ सुप् । गिरीसु । बुद्धीसु । दहीसु । तरूसु । धेणूसु । महूसु ठिअं ॥ क्वचिन्न भवति । दिअ-भूमिसु दाण-जलोल्लिआई ॥ इदुत इति किम् । वच्छेहिं । वच्छे सुन्तो। वच्छेषु ॥ भिस्भ्यस्सुपीत्येव । गिरिं तरं पेच्छ ॥
॥ १७ ॥ चतुरो वा॥ चतुर उदन्तस्य भिस्भ्यस्सुप्सु परेषु दीर्घो वा भवति ॥ उरान्त चतुर् 2-611 अन्य उ त भिस्, भ्यस् भने सुप् ५२ हाय तो ४ि८ ही थाय छे. चअहि चउहि । चऊ भो च उभो । चऊ तु चरसु॥
॥ १८ ॥ लुप्ते शसि ।। इदुतोः शसि लुप्ते दीर्णो भवति ॥ જ્યારે રાષ્ટ્ર પ્રત્યયને લેપ થાય ત્યારે શું છે અને ૩ ને જ થાય છે. गिरी बुद्धी । तरू । धेणू पेच्छ ॥ लुस इति किम् । गिर गो । तरूणो पेच्छ ॥ इदुत इत्येव । वच्छे पेच्छ ॥ जस् शस् [३.१२] इत्यादिना शसि दीर्घस्य लक्ष्यानुरोधार्थो योगः । लुस इति तु णांचे प्रससबार्यशङ्क निवृ. त्यर्थम् ॥