________________
( १३१) ॥९॥ भ्यसस् तो दो दु हि हिन्तो सुन्तो ।
अतः परस्य भ्यसः स्थाने तो दो दु हि हिन्तो सुन्तो इत्यादेशा भवन्ति । ___ अन्त नाम। ५२ भ्यस् पश्यने आये तो, दो (ओ, दु (उ), हि, हिन्तो अने सुन्तो मेवा माहेश थाय वृक्षेभ्यः । वच्छत्तो। वच्छा. ओ । वच्छाउ । वच्छाहि । वच्छाहे । वच्छाहिन्तो । वच्छेहिन्तो । वच्छा. सुन्तो । वच्छेसुन्तो ॥
॥ १० ॥ उसः स्तः॥ अतः परस्य डसः संयुक्तः सो भवति ॥ अ॥२॥-1 शयी ५२ १४ीना मेययन ( डस् ) २ रे स्स। साश थाय छे. पियस्त । पेम्मस्स । उपकुम्भं शैत्यम् । उवकुम्भस्स सी- ' अलत्तणं ॥
॥ ११ ॥ डे म्मि ॥ अतः परस्य अॅर्डित् एकारः संयुक्तो मिश्च भवति ॥ સકારાત શબ્દ થકી સપ્તમીના એકવચનને બદલે (એ) અને આ माहेश थाय . वच्छे । वच्छाम्म ॥ देवम् । देवम्मि । तम् । तम्मि । अत्र द्वितीयातृतीययोः सप्तमी [३.१३५] इत्यमो डिः ॥
॥ १२ ॥ जस्-शस्-ङसि-तो-दो-द्वामि दीर्घः॥ एषु अतो दी? भवति ॥ जस्, शस्, इसि, भ्यस् प्रत्यय आणे यत तो, दो, मने दु,