________________
( १३०) || ५ || अमोस्य ॥
अतः परस्यामोकारस्य लुग् भवति ॥
अस्थी ५२ अम् प्रत्ययना अमरनो लोप थाय छे. वच्छं पेच्छ ॥ ६ ॥ टा- आमोर्णः ॥
अतः परस्य टा इत्येतस्य षष्ठीबहुवचनस्य च आमोण
भवति ॥
अाशन्त नाभथी ५२ टा (तृतीयानुं मेऽथन) भने आम् ( पठीनु महुवयन) नेो ण थाय छे. वच्छेण । वच्छाण ॥
·
॥ ७ ॥ भिसो हि हिँ हिं ॥
अतः परस्य भिसः स्थाने केवलः सानुनासिकः सानुस्वारश्च हिर्भवति ॥
અકારાન્ત નામથકી મિક્ પ્રત્યયને ઠેકાણે હૈિં, ăિ અને ઉર્દૂ આ ત્રણ माहेश थाय छे. वच्छेहि वच्छे हैँ । वच्छेहिं कया छाही ॥
॥ ८ ॥ ङसेस् त्तो-दो-दु-हि- हिन्तो-लुकः ॥
अतः परस्य ङसेः तो दो दु हि हिन्तो लुक् इत्येते पडादेशा भवन्ति ।।
अअशन्त नामथरी ५२ ङसि (पंचमीनुं
वयन ) प्रत्ययने आगे
त्तो, दो (ओ), दु (उ), हि, हिन्तो भने लुक् (लोप) थाय छे. वच्छतो । वच्छाओ । वच्छाउ । वच्छाहि । वच्छाहिन्तो । वच्छा । दकारकरणं भाषान्तरार्थम् ॥