________________
( १२९) ॥ १॥ अहं । वीप्स्यात्स्यादेप्स्येि स्वरे मो वा ॥
वीप्सार्थात्पदात्परस्य स्यादेः स्थाने स्वरादौ वीप्साथै पदे परे मो वा भवति ॥
वीप्सा अर्थमा 4 थयां छतi वासार्थ पूर्व ५४५४ ५२ स्यादि (सि विगेरे ) प्रत्ययते आये २१॥ वासार्थ: ५६ डाय तो म माहेश वि४५ये थाय छे. एकैकम् । एक्कमेकं । एक्कमेक्केण । अङ्गेअङ्गे। अङ्गमङ्गम्मि । ५क्षे । एक्केक्कमित्यादि ॥ .
॥२॥ अतः सेझैः॥ अकारान्तानाम्नः परस्य स्यादेः सेः स्थाने डो भवति ॥ अन्त नाम२यादि प्रययभान सि प्रययते पहले डो (ओ) थाय छे. वच्छो ॥
॥ ३ ॥ वैतत्तदः ॥ एतत्तदोकारात्परस्य स्यादेः सेो वा भवति ॥ एतद् मने तद् शहना अ॥२था ५२ २या प्रत्ययमांना सि प्रत्यय आये डो (ओ) १८पे थाय छे. एसो एस । सो णरों । स परो ॥
॥ ४ ॥ जस् शसोलक् ॥ अकारान्तानाम्नः परयोः स्यादिसंबन्धिनोर्जस् शसोलुंग् भवति ॥
अरान्त नामा प्रथमा मने द्वितीयाना मयनन लुक् (लोप) याय छे. वच्छा एए । वच्छे पेच्छ ॥