________________
(१२६) विकल्पे । होइ धणे न होइ । भवति वा न भवति ॥ अर्मुकम्प्ये । दासो वणे न मुञ्चइ । दासोनुकम्प्यो न स्यज्यते ॥ संभावने । नस्थि वणे जं न देइ विहि परिणामो । संभाव्यते एतदित्यर्थः ॥
॥२०७ ॥ मणे विमर्श ।। मणे इति विमर्श प्रयोक्तव्यम् ।।
विमर्श (वितई, पिया२) अर्थमा मणे २५६ २-या। 2. ( मन्ये तु भानु छु ' 20 अर्थमा ५५ धना मते थाय छे. मणे सूरो । किं स्वित्सूर्यः ॥ अन्ये मन्ये इत्यर्थमपीच्छन्ति ।
॥२०८ ॥ अम्मो आश्चर्ये ।। अम्मो इत्याश्चयें प्रयोक्तव्यम् ।। आश्चर्य अर्थमा अम्मो श६ स्या२।५ छ. अम्मो कह पारिजई ॥
॥२०९ ॥ स्वयमोथै अप्पणो न वा ।। स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम् ॥
स्वयं शहना अर्थ (पति) भां अपणो श६ (१६२ यारा . विसयं विअसन्ति अप्पणो कमल-सरा । पक्षे । संयं चेभ मुणसि कणिजं ॥
॥ २१० ॥ प्रत्येकम: पाडिक पाडिएकं ।। प्रत्येकमित्यस्यार्थ पाडिक पाडिएकं इति च प्रयोक्तव्यं बा ॥
प्रत्येकम् २-४ा अर्थ (६२ मे) मां पाडिकम् मने पाडिएकस् या व्यये वि८ म्याराय छे. पाडिकं । पाडिएकं । पक्षे । पत्तेभं ॥...