________________
(१२४) नि-el- अर्थमा थू मेg म०५ छे. थू निलजो लोनी ॥
॥२०१॥रे अरे संभाषण-रतिकलहे ॥ अनयोरर्थयोर्यथासंख्यमेतौ प्रयोक्तन्यौ ॥
સંભાષણ અર્થમાં છે અને પ્રીતિપૂર્વક કહે અર્થમાં અરે શબ્દ ઉચ્ચાराय छ रे संभाषणे। रे हिअय मडह-सरिा ॥ भरे रसिकलहे । अरे मए समं मा करेसु उवहासं ॥
॥ २०२ ॥ हरे क्षेपे च ॥ क्षेपे संभाषणरतिकलहयोश्च हरे इति प्रयोक्तव्यम् ॥
ક્ષેપ (નિન્દા, સંભાષણ, અને પ્રીતિપૂર્વક કલહ અર્થમાં દુરે શબ્દ या क्षेपे हरे णिलज ॥ संभाषणे । हरे पुरिसा ॥ रतिकलहे । हरे बहु-वल्लह ॥
॥२०३ ॥ ओ सूचना-पश्चात्तापे । ओ इति सूचनापश्चात्तापयोः प्रयोक्तव्यम् ॥ ___ ओ अव्यय सूयना मने ५वाताना अर्थमा याराय थे. सूचनायाम् । ओ अविणय तत्तिले ॥ पश्चात्तापे । ओ न मए छाया इत्तिआए ॥ विकल्पे तु उतादेशेनैवीकारेण सिद्धम् ॥ ओ विरएमि नहयले ॥ ॥ २०४॥ अव्वो सूचना-दुःख-संभाषणापराध विस्मयान
. दादर-भय-खेद-विषाद-पश्चात्तापे ॥ अब्बो इति सूचनादिषु प्रयोक्तव्यम् ॥ सुयना, दु:, समाषY, अ५५५, विस्मय, मान-६, म.६२, भय,