________________
( १२३ )
॥ १९७ ॥ हुं दान-पृच्छा-निवारणे ॥
हुं इति दानादिषु प्रयुज्यते ॥
धान, प्रश्न भ्यने निवारण अर्थमां हुं शब्द वपराय े दाने || हुं गेव्ह अपणो चिअ || पृच्छायाम् । हुं साहसु सम्भावं ॥ निवारणे । हुं निल समोसर ||
॥ ९९८ ॥ हु खु निश्चय-वितर्क संभावत विस्मये ॥ हु खु इत्येतो निश्चयादिषु प्रयोक्तव्यौ ॥
1
निश्चय, वित, संभावना मने विस्मय ( भाश्चर्य ) अर्थभां हु અને શુ આ અવ્યય ઉચ્ચારાય છે. (પરંતુ હૈં અવ્યય અનુસ્વાર પછી ઉચ્ચારવે नहीं . ) निश्चये । तंपि हु भन्छिन्नसिरी । तं खु सिरीए रहस्सं ॥ वितर्कः ऊहः संशयो वा । ऊहे । न हु णवरं संगहिआ । एभं खु हसइ ॥ संशये । जलहरो खु धूमवडलो खु ॥ संभावने । तरीडं ण हु णवर इमं । एभं खु हसइ || विस्मये । को खु एसो सहस्त- सिरो ॥ बहुलाधिकारादनुस्वारात्परो हुने प्रयोक्तव्यः ॥
1
॥ १९९ ॥ ऊ गर्दाक्षेप - विस्मय सूचने ॥ ऊ इति गर्हादिषु प्रयोक्तव्यम् ॥
નિંદા, આક્ષેપ, વિસ્મય, અને સૂચનાના અર્થમાં અવ્યય છે. गर्हां । ऊ णिल्लन || प्रक्रान्तस्य वाक्यस्य विपर्या साशङ्काया विनिवर्तनलक्षण अक्षिक ॥ किं मए भणिअं ॥ विस्मये । ऊ कह मुनिआ अहयं ॥ सूचने । ऊ केण न विण्मायं ॥
॥ २०० ॥ धू कुत्सायाम् 11
थू इति कृत्सायां प्रयोक्तव्यम् ॥