________________
(११६)
॥ १७२ ॥ त्वादेः सः॥ भावे त्व-तल् [हे० ७. १] इत्यादिना विहितारवादेः परः स्वार्थे स एव त्वादि भवति ॥
भाव अर्थमा ने त्व विगेरे प्रत्ययो थाय छ तर (स्व विरे) प्रत्यय तदन्त शम्या स्वार्थमा याय छे. मृदुकत्वेन । मडअत्तयाइ ॥ आतिशायि. कात्त्वातिशायिक: संस्कृतवदेव सिद्धः जिट्टयरो। कणिट्टयरो ॥
॥ १७३ ॥ विद्युत्पत्र पीतान्धाल्लः ॥ एभ्यः स्वार्थे लो वा भवति ॥
विद्यत् , पत्र, पति, मन अश्व शपथा ५२ स्वार्थमा ल प्रत्यय विस्ये थाय छे. विज्जुला । पत्तलं । पीवलं । पीअलं । अन्धलो। पक्षे। विज्जू । पत्तं । पीरं । अन्धो ॥ कथं जमलं । यमलमिति संस्कृतशब्दाद् भविष्यति ॥
॥१७४ ।। गोणादयः॥ गोणादयः शब्दा अनुक्तप्रकृतिप्रत्ययलोपागमवर्णविकारा बहुलं निपात्यन्ते ॥
म सं२४तमा पृषोदर विगैरे श५६ प्रकृति, प्रत्यय लोप, आगम, અને રવિવાર કરીને (જેમ પ્રયાગ આવે છે તેના અનુસાર, સિદ્ધ કરાય छ तमन्द प्रातमा गोण विगेरे श६ अप्राप्तकार्यनुं निपातन अश२ सिक्ष थाय छे. गौः । गोणो। गावी ॥ गावः। गावीओ ॥ बलीवदः। बहल्लो॥ भापः । आज ॥ पञ्चपञ्चाशत् । पञ्चावण्णा । पणपन्ना ॥ त्रिपञ्चाशत् । तेव. ण्णा। त्रिचत्वारिंशत् तेआलीसा ॥ ब्युत्सर्गः। विउसग्गो ॥ व्युत्सर्जनम् ।