________________
(११७) धोसिरण ॥ बहिमैथुनं वा। बहिद्धा ॥ कार्यम् ॥ णामुक्कसि ॥ क्वचित् । क. स्थइ॥ उद्वहति । मुम्वहइ॥ अपस्मारः। वम्हलो ॥ उत्पलम् । कन्द॥ धि. धिक् । छिछि। द्धिद्धि ॥ धिगस्तु । धिरस्थु ॥ प्रतिस्पर्धा । पडिसिद्धी। पाडिसिद्धी ॥ स्थासकः। चच्चिकं ॥ निलयः । निहेलणं ॥ मघवान् । मघोणो॥ साक्षी । सक्खिणो ॥ जन्म । जम्मणं ॥ महान् । महन्तो॥ भवान् । भव. न्तो ॥ आशी: । आसीसा ॥ क्वचित् हस्य डभौ । बृहत्तरम् । वड्डयरं ॥ हि. मोरः । भिमोरो ॥ लस्य इ। क्षुल्लकः । खुड्डओ ॥ घोषाणामतनो गायनः ! घायणो ॥ वडः । बढो ॥ ककुदम् । ककुधं ॥ अकाण्डम् । अत्थक्कं ॥ लज्जा. चती। लजालुइणी ॥ कुतूहलम् । कुटुं ॥ चूतः। मायन्दो । माकन्दशब्द : संस्कृतेपीत्यन्ये ॥ विष्णुः । भट्टिओ ॥ श्मशानम् । करसी ॥ असुराः। अग. या ॥ खेलम् । खेड्डु ॥ पौष्पं रजः । तिङ्गिच्छि ॥ दिनम् । अलं॥ समर्थः । पक्कलो ॥ पण्डकः गेलच्छो ॥ कर्पासः । पलही ॥ बली । उजल्लो ॥ ताम्बू. लम् । झसुरं ॥ पुंश्चली। छिंछई ॥ शाखा । साहुली। इत्यादि ॥ वाधिकारापक्षे यथादर्शनं गउओ इत्याद्यपि भवति ॥ गोला गोभावरी इति तु गोलागोदावरीभ्यां सिद्धम् ॥ भाषाशब्दाश्च । आहित्थ । लल्लक । विडिर । पचडिअ । उप्पेहड । मडप्फर । पहिच्छिर । अहमह । वि. हडप्फड । उजल्ल । हल्लप्फल इत्यादयो महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोकतोवगन्तव्याः क्रिवाशब्दाश्च अवयासइ । फुस्फुल्लइ । उप्फालेइ । इत्यादयः । अतएव च कृष्ट-धृष्ट-वाक्य-विद्वस्-वाचस्पति विष्टरश्रवस् प्रचेतस् प्रोक्त प्रोता. दीनां विबादिप्रत्ययान्तानां च अग्निचित्सोमसुरसुग्लसुग्लसुम्लेत्यादीनां पूर्वैः कविभिरप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः शब्दान्तरैरेव तु त. दर्थोभिधेयः । यथा कृष्टः कुशलः । वाचस्पतिगुरुः । विष्टरश्रवा हरिरित्यादि । घृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत एव । मन्दर यड-परिघटं । तद्धि अस-निहठाणङ्ग इत्यादि ॥ आर्षे तु यथादर्शनं सर्वमाविरुद्धम् । यथा। घट्टा । महा। विउसा । सुअ लक्खणाणुसारेण। वक्वन्तरेसु. अ पुणो इत्यादि ॥