________________
( ११५ )
4
उपरि शहना ७५ वस्त्र' अर्थ होय त्यारे स्वार्थमां प्रत्यय थाय छे. अबरिल्लो ॥ संन्धान इति किम् । अवरिं ॥
॥ १६७ ॥ भ्रुवो मया डमया ॥
शब्दात्स्वार्थे मया डमया इत्येतौ प्रत्ययौ भवतः ॥
भ्रू सही स्वार्थभां मया ने डमया ( अमया) प्रत्यय थाय छे. भु
मैया भमया ॥
।। १६८ ।। शनैसो डिअम् ॥
शनैस्शब्दात्स्वार्थे डिअम् भवति ॥
शनैस् शध्थी स्वार्थभां डियम् (इअम् ) प्रत्यय थाय छे. सणिअमवगूढो ॥ ।। १६९ ।। मनाको न वा डयं च ॥ मनाक्शब्दात्स्वार्थे डयम् डिअम् च प्रत्ययो वा भवति ॥ मनाक् शब्६थी स्वार्थभां डिम् (अयम् ) भने डिअम् (अम् ) प्रत्यय हिये थाय छे, मणयं । मणियं । पक्षे । मणा ॥
|| १७० || मिश्राड्डालिअः ॥
मिश्रशब्दात्स्वार्थे डालिअः प्रत्ययो वा भवति ॥
मिश्र शम्हथी स्वार्थमां डालिभ (आलिअ) प्रत्यय विउदये थाय छे. मीसालिअं । पक्षे । मीसं ॥
1
॥ १७१ ॥ रो दार्घात् ॥
दीर्घशब्दात्परः स्वार्थे रो वा भवति ॥
दीर्घ शब्द थी पर स्वार्थमां र प्रत्यय विश्ये थाय छे. दीहरं । दहिं ॥