________________
( ११४ ) ॥ १६३ ॥ डिक्ल डुल्लौ भवे ॥
भवेर्थे नाम्नः परौ हल्ल उल्ल इत्येतौ डितो प्रत्ययौ भवतः ॥
भव ( विद्यमान ) अर्थमां नाभथी पर डित् इल्ल भने उल्ल मेवा प्रत्यय थाय छे. (अने भते आलु भने आल पशु थाय छे.) गामिल्लिभा । पुरिल्लं । हेडिलं । उवरिल्लं । अप्पुल्लं || आल्वालावपीच्छन्त्यन्ये ॥
1
॥ १६४ ॥ स्वार्थे कथ वा ॥
स्वार्थे कश्चकारादिल्लोल्लो डितौ प्रत्ययौ वा भवतः ॥
स्वार्थभां क भने डित् उल्ल भने उल्लभा । प्रत्ययो थाय छे क । कुङ्कुमपिञ्जरयं । चन्दओ । गयणयम्मि । धरणीहर पक्खुभन्तयं । दुहिअए राम-हिअयइ। एहयं। आलेङ्कुभं । आश्लेष्टुमित्यर्थः ॥ द्विरपि भवति । बहुअयं ॥ ककारोच्चारणं पैशाचिकभाषार्थम् । यथा । वतन के वतनकं समप्पेत्तन ॥ इल्ल । मह पिउल्लओ | मुहुलं । हत्थुल्ला । पक्षे । चन्दो | गयणं । इह । आ. लेहुं । बहु । बहुअं| मुहं । इत्था ॥ कुत्सादिविशिष्टे तु संस्कृतप्रदेव कप सिद्धः । यावादिलक्षणः कः प्रतिनियतविषय एवति वचनम् ॥
॥ १६५ ॥ ल्लो नवैकाद्वा ॥
आभ्यां स्वार्थे संयुक्तो लो वा भवति ॥
नव तथा एक शब्दनी स्वार्थमां ल्ल प्रत्यय विम्ये थाय छे. नवलो । एकलो || सेवादित्वात् कस्य द्वित्वे एकलो । पक्षे । नवो । एक्को । एओ ॥
॥ १६६ ॥ उपरेः संव्याने ॥
संव्यानेर्थे वर्तमानादुपरिशब्दात् स्वार्थे द्धो भवति ।।