________________
( ११३ ) उल्ल । विभारुलो । मंसुल्लो | दप्पुल्लो || आल | सद्दालो । जडालो । फडाला । रसालो । जोण्हालो || वन्त ॥ धगवन्तो । भत्तिवन्तो ॥ मन्त । हणुमन्तो । सिरिमतो | पुण्णमन्तो । इत्त । कण्वइत्तो | माणइत्तो ॥ इर । गविरो रेहिरो ॥ मण | धणमणो ॥ केचिन्मादेशपीच्छन्ति । हणुमा ॥ मतोरिति । किम् । धणी । अत्थिओ ||
॥ १६० ॥ तो दो तसो वा ॥
तसः प्रत्ययस्य स्थाने तो दो इत्यादेशौ वा भवतः ॥
तस् प्रत्ययने ठेउलो त्तो भने दो माहेश विम्ध्ये थाय छे. सत्रत्तो सदो | एकत्तो एकदो | अन्नत्तो अन्नदो । कत्तो कदो । जत्तो जदो । तत्तो तदो । इत्तो इदो । पक्ष । सव्वभो । इत्यादि ॥
।
| १६१ ॥ त्रपो हि-ह- त्थाः ॥
प्रत्ययस्य एते भवन्ति ॥
अप् (त्र) प्रत्ययने ठेा हि ह भने स्थ माहेश थाय छे. यत्र । जहि । जइ । जत्थ ॥ तत्र । तहि । तह । तत्थ ॥ कुत्र । कहि । कह कस्थ || अन्यन्त्र अन्नहि । अन्नह । अन्नत्थ
॥ १६२ ॥ वैकादः सि सिअं इआ ॥
एकशब्दात्परस्य दाप्रत्ययस्य सि सि
इआ इत्यादेशा वा
भवन्ति ॥
४ थी ५२ दा प्रत्ययने अलि, सिअं भने इआ मेवा माहेश विपे थाय छे. एकदा । एक्कासे । एकसिअं । एकहुआ । पक्षे । एगया ॥