________________
भने एतद् अनी सोय याय . यावत् । जित्तिमं । तावत् । तित्ति॥ एतावत् । इत्तिभं ॥
॥ १५७ ॥ इदांकिमश्च डेत्तिअ डेत्तिल-डेदहाः इदंकिंभ्यां यत्तदेतद्भयश्च परस्यातोर्डावतो; डित एत्ति एत्तिल एव्ह इत्यादेशा भवन्ति एतल्लुक् च ॥
इदम् , किम् , यद्, तद् सने एतद् शल्थी अतु प्रत्ययते ॥ खावतु प्रत्यय ये डित् ( छे इत्संज्ञक मोनी, सेवा ) एत्तिभ, ए. त्तिल गने एद्दह महेश याय छे. इयत् । एत्ति । एत्तिलं । एद्दहं ॥ कियत् । कत्ति । कत्तिलं केदहं ॥ यावत् । जेत्ति । जत्तिलं । जेद्दहं ॥ तावत् । तेत्तिभं । तेत्तिलं । तेहहं ॥ एतावत् । एत्तिकं । एत्तिलं । एद्दहं॥
॥ १५८ ॥ कृत्वसो हुत्तं ॥ वारे कृत्वास [ हे ० ७.२] इति यः कृत्वम् विहितस्तस्य हु. - त्तमित्यादशो भवति ॥
વાર અર્થમાં થયેલા વત્ પ્રત્યયને ઠેકાણે સુરત એવો આદેશ થાય ७. सयहुत्तं । सहस्सहुत्तं ॥ पंथं प्रियाभिमुखं पियहुत्तं । अभिमुखार्थेन हुसशब्देन भविष्यति ॥
॥ १५९ ॥ आखिल्लोल्लाल-वन्त-मन्तेत्तेर मणा मतोः ॥ आलु इत्यादयो नव आदेशा मतोः स्थाने यथाप्रयोगं भवन्ति॥
मतु (मत्, वत्) प्रत्यय आणे आलु १, इल्ल २, उल्ल ३, भा. छ , वन्त ५, मन्त ६, इत्त ७, इर ८, मने मण ९, मे। माहेश था५ . ( 32सा सो मा मेवा शने ५९५ ४२छे छे.) आलु । नेहाछ । दयाल । ईसाल लज्जालुआ ॥ इल । सोहिल्लो। छाइलो। जामइयो।